________________
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
पृष्ठे वा अनुत्तरपदे ||८|१|१२९॥
પૃષ્ટ શબ્દ જ્યારે ઉત્તરપદમાં ન હેાય ત્યારે તેના TM વિકલ્પે કરવા. पिट्टि, पट्टी-पृष्ठम्:- पीई
पिपिरिविअं - पृ पृष्ठरिस्थापितम् पी ५२ स्थापेलु
महिव- महिपृष्ठम् पृथ्वीनी पीस यहीं पृष्ठ शब्द उत्तरपदमा छे तथा । इन थयो.
२]
मसृण- मृगाङ्क-मृत्यु-शृङ्ग- धृष्टे वा ॥८।१।१३०॥
मसृण, मृगाङ्क, मृत्यु, शङ्ख, भने पृष्ट शब्दमां ने इ विथायो मसिणं, मसणं, - मसृणम् - वायु सुवाणु मिअको, मयंको - मृगाङ्क: -चंद्र
मिच्चू मच्चू-मृत्यु:- मृत्यु डिट्टी-मीच सिंगं, संग - शृङ्गम् - शागड, शिखर fagt, gt-4: 4-415-[Het over धृष्ट-धाह-निर्स
उद्
તુ વગેરે શબ્દમાં આદિના ને કરવા.
उऊ-ऋतु:-ऋतु
परामुट्ठी-परामृष्ट:- भेो परामर्श रेल ते 987-490-2421
A
||८|१|१३१ ॥
पउट्टो - प्रकृष्ट:- परसे, व२स्य
पुहई - पृथिवी - पृथ्वी पत्ती-प्रवृत्तिः प्रवृत्ति
पाउसो - प्रावृद - परसाह भराडी - पाउस
ढां
पाओ - प्रावृतः - अये भुई - मृति:-भर पोषय-पगार
पहुडि - प्रभृति-त्यारथी सहने, वगेरे
पाहुडं प्रामृतम् - प्राकृत - लेट परहुआ - परभृतः - श्री वडे पोषायेस-प्रयस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org