________________
લધુવૃત્તિ-અષ્ટમ અધ્યાય-ચતુર્થ પાદ
[૩૭૧
मः वा ॥८।४।२६४॥ ન કારાંત નાનના સંબંધનના એકવચનમાં ન ને બદલે શોરસેની ભાષામાં મૂ વિકપે વપરાય છે.
भो राय !-भो राय-हे. २०४-भो राजन् ! भो विअत्रम्न !--भो विअयवम्म !- विगतभन्-डे मन्त२ पगरना!
__ भो विगतवर्मन् विजयवर्मन् ! विशेष नाम ५॥ यश. भो मुकम्भ-भो सुकम्म-डे सुमन्-सुभा -२४२भी !-भोः सुकर्मन् ! भो भगवत-भो भयव- भावान-भो भगवन् ! भो भगवंत ! कुसुमाउह !-भो भयब ! कुसुमाउह!-डे भगवन् ! सुभायुध
-महेव ! हे भगवनू कुसुमायुध ! भयव! तित्थं पबत्तेह- भगवन् ! तीयन प्रतिवा--हे भगवन् ! तीर्थ प्रवर्तयत- वायसोत वा से सने अंथर्नु ।
१४५ छे. पक्षमा मेटे यारे म् । थयो यारेसयललोअअंतेआरि ! भयव ! हुदवह ! समसानी सहर यरना।-रहेना।
-- भगवन् ! मनि!-सकललोकान्तश्चारिन् ! भगवन् ! हुतवह ! ।
भवद्-भगवतोः ॥८।४।२६५॥ भवत् सने भगवत् सम्होन: प्रयनान मेवयमा न्ना शौरसेनी भाषामा ૬ બેલાય છે. અહીં સંબોધનનું એકવચન સમજવું નહીં.
एत्थभब-241५ प्रा० एत्थभवतो अत्रभवान् किं एत्थभव हिइएण चिंतेदि ?-सत्रभवान-आप-मही यथा शु
यितया -किम् अत्रभवान् हृदयेन चिन्तयति ? एदु भव-241५ साव। प्रा. एच भवन्तो एतु भवान् । भगवंतो-भयव -भगवान्-भगवन् ! कयवतो- कयव-४२ मेवा-कृतवन् ! समणो भगवतो महावीरो-समणे भगवौं महावीरे-श्रम भगवान महावीर
श्रमणो भगवान् महावीरः पज्जलिओ भगवतो हुतासणो-पज्जलिदो भयव हुदासणो-मावान अनि
अवसित यया-प्रज्वलितः भगवान् हुताशनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org