________________
લઘુવૃત્તિ-સપ્તમ અધ્યાય-ચતુથ પાદ
तृप्रस्य त्रप्= त्रप्+इमन्= त्रपिमा - मेघ पछीनी गरमी त्रप्+णि=त्रपयति- गरमी रे छे,
त्रप् + इष्ठ: =त्रपिष्ठः-भां विशेष उष्णुतावाला त्रप्+ईयस्=त्रपीयान्-सौभां वधारे उष्णुतावानी
दीर्घस्य द्राघ्- द्राघ्+इमन्= द्राघिमा -हार्ध पशु द्राधू+णि द्रापयति तां रे छे. द्राघ्+इष्ठ: =द्राघिष्ठः-मां वधारे हीध द्राघ् + ईयसुद्राघीयान् सौभां वधारे हीध
-
वृद्धस्य वर्ष्=वर्षं +हमन्= वर्षिमा वृद्ध पशु वर्ष' + णि= वर्ष 'यति - १६२ छे. वर्ष्+इष्ठः=वर्षिष्ठः-मेमा वधारे वृद्ध वर्ष्+इयस्=वर्षीयान्-सौभा वधारे वृद्ध. २ वृन्दारकस्य वृन्द==वृन्द+इमन्= वृन्दिमा सुरौंहरता वृन्द + णि= वृन्दयति- सुं६२ अरे छे वृन्द्+इष्ठ: - वृन्दिष्ठ:-मेभा वधारे सुहर वृद् + ईयस्-वृन्दीयान् सोभां वधारे सुधर
पृथु-मृदु-भृश-कृश–दृढ-परिवृढस्य ऋतः रः || ७|४|३९||
इमनू, णि, इष्ठ भने ईयसु अत्ययो साग्या होय त्यारे पृथु, मृदु, भृश, कृश,
દૃઢ અને વૃઢ શબ્દોના કારના ૨ થાય છે.
quì: 118:=9y+577=9fq1-4&ınıS. पृथु करोति - पृथु + णि= प्रथयति - होणु रे छे. पृथु + इष्ठ=प्रथिष्ठ:- मां वधारे पहोलो पृथु + ईयस्= प्रथीयान् - सौभां वधारे पोजो. मृदो: भावः = मृदु+इमन्= नदिमा - अभणता. मृदु करोति = मृदु + णिप्रश्यति द्वाभण रे ७.
मृदु + इष्ठ प्रदिष्ठः- मेभा वधारे मन छे. मृदु + ईयस्= म्रवीयान् - सौ वधारे अभण
भृशस्य भावः - भृश + इमन्= त्रशिमा-धापशु.
१. " तृप्र मेघान्तधर्मः. आज्यम्, काष्ठम्, पाप, दुःखं वा" उणा० ॥३८८॥ २ " वृन्दारको मनोरमे । सुरे श्रेष्ठे" - हेम- अनेकार्थसंग्रहः
Jain Education International
૪૮૯
For Private & Personal Use Only
www.jainelibrary.org