________________
४८८
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન प्रिय-स्थिर-स्फिर-उरु-गुरु-बहुल-तृप्र-दीर्घ-पृद्ध-वृन्दारकस्य इमनि च प्रा-स्था-स्फा-वर-गर-बंह-त्रप-द्राघ-वर्ष-वृन्दम् ॥७॥४॥३८॥
इमन्, णि, इष्ठ मने ईयसु प्रत्यये। साया होय त्यारे प्रियनु प्रा, स्थिरनु स्था, स्फिरनु स्फा, उरुनु वर, गुरुनु गर, बहुलनु बंह, तृप्रनु प, दीर्घनु द्राध वृद्धनु वर्ष, मने वृन्दारकनु वृन्द ३५ ४२ प्रियं करोति=प्रियस्य प्रात्रा+इमन्=प्रेमा-प्रिय
प्रा+णि प्रापयति-प्रिय १२ छे. प्रा+इष्ठ श्रेष्ठ:-मेमा विशेष प्रिय.
प्रा+ईयर-प्रेयान्-सीमा विशेष प्रिय. स्थिरस्य स्था स्था+इमन्स्थेमा-स्थिरता
स्था+णि स्थापयति-स्थि२ ४३ छ. स्था+इष्ठःस्थेष्ठः-मेभावधारे स्थि२.
स्था+ईयसू-स्थेयान-सीमा धारे स्थिर. स्फिरस्य स्फा-स्फा+इमन्स्फे मा-४५
स्फा+णि स्फापयति-धार ४२७. स्फा+इष्ठः स्फेष्ठ:-मां वधारे घरों
स्फा+ईयर स्फेयान्-सौभा धारे बो। उरो: वर् =वर् +इमन-वरिमा- ५ वर+णि=वरयति-
धारे छे. वर+इष्ठः वरिष्ठ:-अभी वधारे ५।।
वर् +ईयस वरीयान्-सोमा धारे घो। गुरोः गर-गर+इमन गरिमा-गौरव
गर+णि गरयति-गौरव ४३ छे. गर+इष्ठ:गरिष्ठ:-मेमा धारे १२
गर+ईयस गरीयान्-सौभां पधारे गौरववाना. बहुलस्य बंह बह+इमन्-बहिमा- सा
बंह+गि बंहयति- रे छे. बह+इष्ठ:=बंहिष्ठ:-मेमा धारे ५0। बंह+ईयस् बहीयान्-सोमा धारे यश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org