________________
લઘુવૃત્તિ-સપ્તમ અધ્યાય-તૃતીય પાદ
जात- महद्-वृद्धाद् उक्ष्णः कर्मधारयात् ||७|३|९५||
उर्भ धारयसभास पाभेला जातोक्षन्, महोक्षन, वृद्धोक्षन् नामोने अत् सभासांत
थाय छे.
जातश्वासौ उक्षा च= जातोक्षन् + अ =जातोक्षः -०४-मेसो जगह. महांश्चासौ उक्षा च = महोक्षन्+अ=महोक्षः- मोटे। मजह
बुद्धश्वास उक्षा च= बृद्धोक्षन् + अ = वृद्धोक्षः- वृद्ध जगह.
जातस्य उक्षा=जातोक्षा- थयेलो जगह सहीं तत्पुरुष-सभास छे तेथी या नियम ન લાગે.
स्त्रियाः पुंसो द्वन्द्वाच्च ॥७|३|९.६ ॥
६-६ सभासवाणा तथा उर्भघारयसभासवाणा स्त्री पछी भावेसा पुंस् शब्द-स्त्रीपुंस् शब्हने अत् सभासांत थाय छे.
૪૫૩
Fat a guisa sfa̸zeaìġu+x=ealyaq, zat gat, zatġar:-zil mà yz4. कर्मवास्य - स्त्री चासौ पुमांच इति स्त्रीपुंसः - स्त्री ३५ व पुरुष - शिडी ऋक्साम - ऋग्यजुष-धेन्वनहुह-वाङ्मनस अहोरात्र - रात्रिंदिव- नक्तंदिवअहर्दिव - ऊर्वष्ठीव- पदष्ठीव-अक्षिभ्रव दारगवम् ॥७३॥९७॥
ऋक्साम, ऋग्यजुष, धेन्वनडुह, वाङ्मनस, अहोरात्र, रात्रिंदिव, नक्त' दिव, अहर्दिव, ऊर्वष्ठीव, पदष्ठीव, अक्षिभ्रुव, दारगव - अधा नाभो इन्द्र सभासवाणा અને તેમાં અંતે મૃત સમાસાંત થયેલ છે.
ऋक् च साम च= सामन् + अ = ऋकसा मे ऋ०६ यने सामहेव. ऋक् च् यजुश्व=ऋग्यजुष् +अ = ऋग्यजुषम् ऋग्वे धेनुश्च अनड्वांश्च=धेन्वनडुहू+अ= धेन्वनडुहौ-: -शाय भने मह. वाक् च मनश्च = वाङ्मनस् + अ = वाङ्मनसे - वाशी याने भन. अहश्च रात्रिश्व = अहो रात्रि + अ = अहोरात्रः - हिवस ने रात. रात्रिश्व दिवा च रात्रिदिव् + अ = रात्रिंदिवम्- रात याने हिवस न च दिवा च= नक्त' दिव्+अ=नक्त ं दिवम्अहश्च दिवा च=अहर्दिव्+अ = अहर्दिवम्-हिवसे दिवसे - शश
20
...
अरु च अष्ठीवन्तौ च = ऊर्वष्ठीवत् + अ = क र्वष्ठीवम् - अरु-मे साथण. पादौ च अष्ठीवन्तौ च = पदष्ठीवत् + अ = पदष्ठीवम्-ये पण.
अक्षिणी च भ्रुवौ च = अक्षि + अ = अक्षिवम् - मां ने लवां दाराश्व गावश्व=दारगव + अ = दारगवम्- हारा। स्त्रीमने गाया.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org