________________
३७२
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન पित् तिथट् बहु-गण-पूग-संघात् ।।७।१।१६०॥
बहु, गण, पूग भने संघ शहाने यापू२९१ अथ मां तिथ (पित् तिथट्) પ્રત્યય થાય છે. बहूनां पूरण: बहु+तिथटू=बहुतिथ:-हुन। पू२७, बहुतिथी-मनीपू२४. गणस्य पूरण: गग+तिथटू-गणतिथः गायनपू२४, गणतिथी-गानी पू२७. पूगस्य पूरण:=पूग+तिथट्=पूगतिथ:-सभूबना पू२४, पूगतिथी-सभूखनी ५२४. . संघस्य पूरण:-संध+तिथटू-संपतिथ: संधी ५२७, संघतिथी-सयनी ५२४ ( भा ॥१॥११४०।)
अतोः इथत ॥७।१।१६१॥ જેને છેડે થતુ–ગતપ્રય લાગે છે એવા નામને સંખ્યાપૂરણ અર્થમાં इथ-(पित् इथर) प्रत्यय थाय छे. इयतां पूरण: इयत्+इथटू इयतिथः-2ी सयाने। पू२७. तावतां पूरण: तावत्+इथटू-तावतिथ:-तेटली संध्यान पू२४.
पटू-कति-कतिपयात् थट् ॥७।१।१६२॥ षट्, कति भने कतिपय शहोने सन्यापूर' अभी थ-थटू-प्रत्यय याय छे. षण्णां पूरणी=षट्र+थट्-षष्ठी-छनी पूर४-७४ी 2444। ७४ तिय कतीनां पूरण:-कति+थटू-कतिथ:-सानो ५२७.. कतिपयानां पूरण: कतिपय+थटू कतिपयथ:-साना पू२७.
चतुरः ॥७१।१६३॥ चतुर शम्ने 'सयापू२९५' मथना सूय थ-(थटू) प्रत्यय थाय छे. चतुर्णा पूरण: चतुर्थः-याथा. चतुर्णा पूरणी चतुर्+यट्=चतुर्थी-योथी अथवा योय तिथि
य-ईयौ च लुक् च ॥७।१।१६४॥ चतुर् ने 'सयापूर' अथ भां य सने ईय प्रत्यये। थाय. भने। ત્યારે આ પ્રત્યય થાય ત્યારે વાસ્ના વ ને લેપ થાય છે. य-चतुर्णा पूरणः चतुर्+य=तुर्यः, ईय-चतुर्णा पूरणः चतुर्+ईय-तुरीय:-योथी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org