________________
લવૃત્તિ-પચમ અધ્યાય-પ્રથમ પાદ
उप+स्था - उपतिष्ठते इति = उपस्था + अनीय - उपस्थानीयः शिष्यो गुरो:- गुरुनी सेवा करना। शिष्य. अथवा उपस्थीयते इति उपस्थानीयः शिष्येण गुरुः- शिष्य द्वारा સેવા કરવા યેાગ્ય ગુરુ. !! || ૧ | ૮ || श्लिष-शी-स्था-ssस-वस-जन-रुद्द - जू-भजेः क्तः ॥ ५ । १ । ९॥
श्लिष् वगेरे धातुय्याने अर्थभक्त-त अत्यम लगाउवानो छे. आ+श्लिष्-आश्लिष्यति स्म इति = आश्लिष् + त = आश्लिष्टः कान्तां चैत्रः पोतानी अंताने भेटेला चैत्र अथवा आलिष्यते स्म इति = आश्लिष्टा कान्ता चैत्रेण - चैत्र વડે ભેટાયેલી કાંતા.
अति+शी=अतिशेते स्म इति = अतिशी+त = अतिशयितः गुरुं शिष्यः -- शिष्ये गुरुनो अतिशय भलिभा-र्यो अथवा अतिशीयते स्म इति = अतिशयितः शिष्यैः गुरुः- शिष्यो वडे गुरु अतिशक्ति थमा.
उप+स्था= उपतिष्ठते स्म इति = उप + स्था + त = उपस्थितः गुरुं शिष्यः- शिष्ये गुरुनी सेवा उरी. अथवा उपस्थीयते स्म = उपस्थितः गुरुः शिष्यैः- शिष्या वडे सेवाચેલા ગુરુ.
उप + आस् - उपासते स्म इति = उप + आस + त = उपासिताः गुरुं ते- तेथे गुरुनी उपासना झरी अथवा उपास्यते स्म उपासितः गुरुः तैः - ते वडे उपासावा गुरु. अनु+वस्-अनुवसन्ति स्म इति = अनु + स् + त = अनूषिताः गुरुं ते- तेथे गुरुनी साथै २ह्या अथवा अनूष्यते स्म - अनूषितः गुरुः तै:- तेथे द्वारा गुरु साथै रहेवायुं. अनु+जन्-अनुजायन्ते स्म = अनु + जन्+त=अनुजाताः ताम् ते- तेजीनी पछी तेथ्यो भन्भेया छे. अथवा अनुजायते स्म - अनुजाता सा तै:- તે વડે તેણીની
પછી જન્માયું.
आ+रुह - आरोहति स्म इति - आ+रुह् + त= आरूढः अभ्वं सः - ते घोडा ७५२ न्यड्यो, अथवा आरुह्यते स्म - आरूढः अश्वः तैः - तेथे वडे घोडा उपर थडायु. अनु+ज़-अनुजीर्यन्ति स्म=अनु + +त= अनुजीर्णाः तां ते
वृद्ध थया अथवा अनुजीर्यते स्म अनुजीर्णा सा तै:- तेथे थवायु .
वि+भज् - विभजन्ति स्म = वि + भज् + त विभक्ताः स्वं ते- तेया लागभां भावे भ पोतानुं धन बड़े भी सीधु अथवा विभज्यते स्म = विभक्तं स्वं तै:- तेथे વડે ધન વહેંચાયું. || ૫ | ૧ | ૯ ||
•
Jain Education International
तेथे तेथुनी पछी
वडे तेलीनी पछी वृद्ध
For Private & Personal Use Only
www.jainelibrary.org