________________
३२२
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
द्विगोः ईन-इकटौ वा ॥६।४।१६४।। हिशुसभासवाणा पात्र, आचित भने आढक शो ने छे छे सेवा द्वितीयांत नाभने पचति, संभवति अने अवहरति अभी ईन भने इकद प्रत्यये। विधे याय છે. પક્ષમાં-એટલે એ પ્રત્યય ન થાય ત્યારે ફળ પ્રત્યય પણ થાય. ___"अनाम्नि" ६४.१ ४१। सूत्रथा सु५ थाय ५९५ ईन भने इकट् न सो५ 1 थाय. ईन, इकट्-द्वयोः पात्रयोः समाहार:-द्वे पात्रे पचति, संभवति, अवहरति इति=द्विपात्रीणा
द्विपात्रिकी, द्विपात्री.. - द्वयो: आचितयोः समाहार:-द्वौ आचितौ पचति, संभवति अवहरति वा=
द्वयाचितीना, द्वथाचितिकी, द्वयाचिता ... -द्वयोः आढकयोः समाहारः-द्वौ आढ़कौ पचति, सभवति, अवहरति वा=द्वथाढकीना
द्वयाढकिकी, द्वथाढकीઆ પ્રયોગમાં ઢ માવિત વગેરે શબ્દ દ્વિતીયા વિભક્તિના દ્વિવચન વાળા છે
छेरा छेदा द्विपात्री, द्वयाचिता, अने द्वथाढकी प्रयोगमा थयेर प्रत्ययन। ६।४।१४१। सूत्र ६२॥ सो५ थयेन छे.
कुलिजाद् वा लुप् च ॥६।४।१६५॥ हिशुसभासवाहितीयांत कुलिज शहने पचति, सभवति, अवहरति सेवा અર્થમાં ફ્રેન અને રુઢ પ્રત્યયો વિકલ્પ થાય છે. પક્ષમાં થાય અને તેને (४।१४१॥ सूत्र ६।२। सो५ विक्ष्ये थाय छे. ईन, इकट- दुवे कुलिजे पचति, संभवति, अवहरति वा=द्विकुलिज+ईन-द्विकुलिजीना, द्विकलिन+इकर="द्वकुलिजिकी, द्विकुलिज+इकण (सा५) द्विकुलिजः, द्विलिज+इकण वैकुलिजिकी
કેલિજ શબ્દ એક વિશેષ પ્રકારના માપન સૂચક છે. હરનારો, ઉપાડનાર તથા સ્વીકાર કરનારે અથ–
वंशादेः भाराद् हरद्-वहद्-आवहत्सु ॥६।४।१६६॥
पंश आदि शम्। पछी मावस द्वितीयांत भार शम्ने हरति, वहति भने भागाति अथमा यथात प्रत्यये। थाय छे. इकण-वंशभार हरति, वहति, आवहति इति वंशभार+इक"=वांशभारिक:-वासना मारने
બઈ જનારે અથવા ચોરી જનાર, અથવા ઉપાડીને ધારણ કરનારો અથવા સ્વીકારનાર,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org