________________
७४
સિદ્ધહેમચંદ્ર શબ્દાનુશાસન
ईष्टे इति = ईश् + वर = ईश्वरः - ४श्विर भासते इति = भास् + वर =भास्वर :- हीपनार पेर्सात इति=पिस्+वर=पेस्वरः गति उ२नार-यासनार. विकसति इति = वि + स् + वर=विकस्वरः - विउसनार
यायावर: || ५ । २ । ८२ ।।
यङन्त थेवा या धातुने वर प्रत्यय थाय छे.
पुनः पुनः याति इति = याया + वर = यायावर:- टिल गतिवान ॥ ५ । २ । ८२ ॥
दिद्युद्-दहद् जगत् जुहू वाक्-प्रा-धी- श्री दू-तू-जू आयतस्तूकटप्रू - परिवाद - भ्राजादयः क्विप् । ५ । २ । ८३ ॥ दिद्युत्, दहत् जगत् जुहू, वाकू, प्राद, धी, श्री, दू, ख, कटप्रू, परिवार, भ्राज् याहि शब्हो क्विप् प्रत्ययवाजा छे.
,
योतते इति = दिद्युत्-भूम छीपनारो दृणाति इति = दहत् - झडनाशे गच्छति इति जगत्-गतिवाणु जुहोति इति = जुहू : - होम अश्ना२. वक्ति इति वाक्-वाणी
आयतं स्तौति-आयतस्तूः - सांगी स्तुति नार
कटं प्रयते इति - कटप्रूः -नहीतीर.
। ૫ । ૨ । ૮૧ ||
परिव्रजति इति = परिवाद - ५२नारी - साधु विभ्राजते इति = विभ्राट् - विशेष छीपनार
Jain Education International
तत्त्वं पृच्छति इति = तत्त्वप्राद-तत्वने पूछनाशे
ध्यायति, दधाति इति वा = धी:-मुद्धि
श्रयति इति श्री:- सभी
शतं द्रवति इति शतद्रूः - सतसन- नहीतुं नाम, ( वसिष्ठशापभयात् शतधा द्रुता इति शतद्रू :)
स्रवति इति = सः - जरनार
जवति इति - जू:- वेगथी यासनार
ज
For Private & Personal Use Only
,
भायतस्तु
( या सूत्र सुधी शीलादिनी भेटले शील-स्वभाव-टेष, उसधर्भ તથા સાધુ અર્થ ની અનુવૃત્તિ આવે છે, પછી બંધ થાય છે. )
॥५।२ । ८३ ॥
www.jainelibrary.org