________________
७३
લધુવૃત્તિ-પંચમ અધ્યાય-દ્વિતીય પાદ ७३
सृ-जीण-नशः ट्वरम् ॥५।२ । ७७ ।। , जि, निशाना। इ मने नश धातुमाने वर (दवरपक्) प्रत्यय याय छे. सरति इति-स+वर=सृ+त्वर+ई-सत्वरी-न्यासनारी. सृत्वरः-यासनार जयति इति=जि+वर-जि+वर+ई जित्वरी-१५ पामनारी जित्वरः-१५ पामना२. एति इति=इ+वर-इत्वरः-गति ४२ना२-नाशवान. इत्वरी-गति ४२नारी-नाशत नश्यति इति-नश+वर=नश्वरः-नाश पामना।
||
૫ | ૨ : 9૭ |
गत्वरः ॥५॥ २७८ ॥ गम् धातुने वर-(दवरप्)-प्रत्यय सागतां गत्वर ३५ थाय छे. गच्छति इति-गम्+वर-गत्वर+ई-गत्वरी-ति ४२नारी, गत्वरः-गति ४२नारी
| ૫ | ૨ | | ૭૮ | स्मि-अजस-हिंस-दीप-कम्प-कम-नमः रः ॥५ । २ । ७९॥
स्मि, अ साथै जस् , हिंस् , दीप , कम्प, कम् , नम् धातुमाने र प्रत्यय याय छे.
स्मयते इति-स्मि+र-स्मेरम्-विसित न जस्यति इति अजस्र अजस्रम्-सातत्य. हिनस्ति इति-हिंस+र=हिंस्रः-सा ४२नार दीप्यते इति दीप+र-दीप्रः-हीपनार कम्पते इति कम्पनर कम्प्र:-पनार कामयते इति कम्+र=कम्रः-शाना नमति इति-नम्+र=नम्नः-नमना२.
|| ૫ | ૨ | ૭૯ છે तृषि-धृषि-स्वपः नजिङ् ॥ ५।२। ८० ॥ तृष् , धृष् , स्वप् धातुमाने नज् (नजिङ्) प्रत्यय याय छे. तृष्णाति इति-तृष्+नक्-तृष्णक्-तृवाना धृष्णोति इति धृष्+न-धृष्णक्-पृष्ट स्वपिति इति स्वप+नक्-स्वप्नक्-सु रहेनारी स्वप्नजौ-से सुधरना.
॥ ५ । २ । ८० ॥ स्था-ईश-भास-पिस-कसः वरः ॥५।२ । ८१ ॥ स्था, ईश, भास् , पिस् भने कस् धातुमाने वर प्रत्य५ थाम छे. तिष्ठति इति-स्था+वर स्थावरः-स्थिर रहेनार-गति कानु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org