________________
લઘુવૃત્તિ-ચતુર્થ અધ્યાય-દ્વિતીય પાદ નિયમ ન લાગે. गम्+अ+ति-गच्छ्+अतिगच्छति-नय छे. इष २७-इष्+अ+तिइच्छ+अति = इच्छति-घरछे छे. यम् उप२भयु-१४ यम्+अ+ति-यच्छ् अति यच्छति-९५२मे छे. आ+यम्+अ+ते आ+यच्छ्+अते=आयच्छते-ते सांयु ४२ छे.
जङ्गम्+ति जङ्गन्ति- भूम वig याले छे. या प्रयोगमा शित् प्रत्यय જ નથી લાગે તેથી છ ન થયો.
॥४।२।१०६॥ वेगे सर्तेः धाव ॥४।२ । १०७ ।। शित् प्रत्यय साया हाय भने सृ धातुन वेग अर्थ हाय तो स २ બદલે ધાન્ નો પ્રયોગ થાય છે. स+अ+ति-धाव्+अ+ति-धावति-हा छ, धर्मम् अनुसरति-धमन सनुसरे छे. मी व नथा.
॥ ४।२। १०७ ॥ श्रौति-कुवु-धिवु-पा-घ्रा-ध्मा-स्था-म्ना-दाम्-दृश-अर्तिशद-सदः श-कु-धि-पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ
पश्य-अच्छ-शीय-सीदम् ।। ४ । २ । १०८ ॥ __ शित् प्रत्ययो साया हाय त्यारे श्रु ना शु, कृव् न। कृ, घिव ना ‘धि, पा न पिब, प्रा ना जिघ्र, ध्मा नी धम्, स्था । तिष्ठ, म्ना । मन्, दा ना यच्छ, दृश् । पश्य , ऋ ना ऋच्छ , शद ने शीय भने सदन। सीद् मोसाय छे. ज्या या प्रत्ययना सो५ थयो हाय त्यांसा नियम नसा.
શ્રીપાણિનીય અનુસાર શ્રીહેમચંદ્ર અનુસાર પાંચમા ગણને પરમપદીश्रु-श+शृणु+
तिशृणोति-ते सणे छे. कृव-कृ+णु+ति=कृणोति-डिसा ४२ छे. अथवा ४२ छे. घिव-धि+नु+ति-घिनोति-नय छे. 'पा-पि+अ+ति-पिपति-पाय छे. घा-णि +अ+ति-विघ्रति-सुधे छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org