________________
२२]
સિદ્ધહેમચંદ્રશબ્દાનુશાસન
स्था विभक्तियमा नरम स् भिा छ तेम सु ( सुप् ) सतमा છે એટલે આદિના ૩ થી માંડીને અંતના યુદ્ સુધીના બધા જ પ્રત્યેની ‘વિભક્તિસંજ્ઞા સમજવી તથા ત્યાદિ વિભક્તિઓમાં જેમ તિ આદિમાં છે तेम स्यामहि सतमा छ भेट माहिना तिथी भांडीने मतना स्यामहि સુધીના બધા જ પ્રત્યેની વિભક્તિ” સંજ્ઞા સમજવી.
પ્રસંગ હોવાથી અહીં એ ત્યાદિ વિભક્તિઓને તેમના નામ સાથે गाववामां आवे छे१. वर्तमाना परस्मैपद
वर्तमाना आत्मनेपद ए. व. द्वि. व. ब. व. ए. व. द्वि. व. ब० व अन्यपुरुष-१ तिव् तस् अन्ति ते आते अन्ते युष्मत्पुरुष-२ सिव् थस् थ से आथे ध्वे अस्मत्पुरुष-३ मिव् वस् मस् ए वहे महे २. सप्तमी परस्मैपद
सप्तमी आत्मनेपद १० पु०-१ यात् याताम् युस ईत ईयाताम् ईरन् यु० पु०-२ यास् यातम् यात ईथाम् ईयाथाम् ईध्वम् म. पु०-३ याम् याव याम ईय ईवहि ईमहि ३. पञ्चमी परस्मैपद
पञ्चमी आत्मनेपद अ० पु०-१ तुव् ताम् अन्तु ताम् आताम् अन्ताम् यु० पु०-२ हि तम् त स्व आथाम् ध्वम् अ० पु०-३ आनिव् आव आमव् ऐव् आवहैव् अमहेव्
४. भूतकाल ह्यस्तनी परस्मैपद भूतकाल ह्यातनी आत्मनेपद अ. पु०-१ दिव् ताम् अन् त आताम् अन्त यु० पु.-२ सिव् तम् त थास् आथाम् ध्वम् अ० पु०-३ . अम्व् व म इ वहि महि
५. भूतकाल अद्यतनी परस्मैपद भूतकाल अद्यतनी आत्मनेपद १० पु.-१ दि ताम् अन् त . आताम् अन्त यु. पु०-२ सि तम् त थास् आथाम् ध्वम् अ. पु.-३ अम् व म इ वहि महि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org