________________
.
ધર્મનાં પદો-ધમ્મપદ अत्ता हवे जित सेय्यो या चायं इतरा पजा । अत्तदन्तस्स पोसस्स निचं संयतचारिनो ॥५॥ नेव देवो न गन्धब्बो न मारो सह ब्रह्मना । जितं अपजितं कयिरा तथारूपस्स जन्तुनो ॥६॥ मासे मासे सहस्सेन यो यजेथ सतं समं । एकं च भावितत्तानं मुहत्तमपि पूजये। सा एव पूजना सेय्यो यञ्चे वरससतं हुतं ॥७॥ यो चे वस्ससतं जन्तु अग्गि परिचरे वने । एकं च भावितत्तानं मुहुत्तमपि पूजये ।
सा येव पूजना सेय्यो यच्चे वस्ससतं हुतं ॥८॥ यं किञ्चि यिटुं व हुतं व लोके संवच्छरं यजेथ पुझोक्खो। सब्बं पि तं न चतुभागमति अभिवादना उज्जुगतेसु सेय्यो ।॥९॥
अभिवादनसीलिम्स निचं वद्धापचायिनो । । चत्तारो धम्मा वडन्ति आयु वण्णो सुखं बलं ॥१०॥ यो चे वस्ससतं जीवे दुस्सीलो असमाहितो। एकाहं जीवितं सेय्यो सीलवन्तस्स झायिनो ॥११॥ यो चे वस्ससतं जीवे दुप्पो असमाहितो।। एकाहं जीवितं सेय्यो पावन्तस्स झायिनो ॥१२॥
सम-विजेता छ. ४
આ બીજી પ્રજાને જીતવા કરતાં એક પિતાના આત્માને જ જીતવો શ્રેયસ્કર છે. આમાને વશમાં રાખનારા અને સદા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org