SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થં પરિશિષ્ટમુલ १०९ दिवेकोनप यशदष्टचत्वारिंशद्वदिषु । ११० विष्कम्भवर्गदशगुणमूलं परिधिः । १११ विष्कम्भपादगुणोऽसौ गणितपदम् । ११२ वी पृथक्त्वचतुर्गुणेषुगुणमूलं जीवा । ११३ इषुवर्गषड्गुणजीवावर्गयुतमूलं धनुः । ११४ अन्त्येपुजीवागुणचतुर्भक्तवर्गदशगुणमूलं प्रतरः । ११५ हिमवच्खरिणोः शतवृद्धाविशतादिविष्कम्भा अन्तरद्वीपा वृत्ताः पनि कोणं सप्त । ११९ याम्योत्तरायतौ दशवतत्व पञ्चशतोच्च करायोः । इषुगिरी १२० स्वपराभासि ज्ञानं ममाणं । १२१ अनाक्षेत्र एकधर्मको बक्त्राभिप्रायो नमः १२२ उपशमो मोहे मिश्रो घातिषु क्षयः सर्वेषु औदयिक परिणामको घ १२३ जनन्यायस्यापव्यानन्तगुणाऽणुका वर्गणा १२४ सर्वाः स्वानन्तभागमुद्राः १२५ सिद्धानन्तांशाधिका अग्रइणाः इति सूत्राणि समाप्तानि. १३१ ११६ पल्या संख्यांशू । युयजनदशमांश तनुचतुर्थभोजिचतुःषष्ठि पृष्ठेोनाशीतिदिनाऽपत्यपालना युग्मिनः । १३३ ११७ लवण आपवनवतिसहस्रेभ्यः सहस्रावगाढः सप्तशतोः १३५ ११८ मध्ये शिखा सप्तदश सहस्राणि १३६ Jain Education International ૧૩ For Private & Personal Use Only १२२ १२७ १२८ १२९ १३० १३० १३६ १३७ १३८ १३८ १५० १४० १४१ www.jainelibrary.org
SR No.004693
Book TitleTattvartha Parishishta
Original Sutra AuthorSagaranandsuri
AuthorMansagar
PublisherDahyabhai Pitambardas
Publication Year
Total Pages172
LanguageGujarati
ClassificationBook_Gujarati, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy