________________
૧૧૧
કુતર્કગ્રહનિવૃત્તિ દ્વાચિંશિકા/શ્લોક-૨૯ मन्वयार्थ :वा=अथवा यन्मूला=ना भूणवाणीसना भूणवाणी कालादियोगत:लानियोगथी तत्तनयः-ते तनय 43 चित्रा देशना थिटेशन छ-पिता *षिमीनी विशना छ. भावमजानतः मायने नहीं galt= शिकाना नयना मभिप्रायने नहीं ताने तत्प्रतिक्षेप: तनो प्रतिक्षे५= सर्वज्ञनो प्रतिक्षेप अयुक्त:आयुक्त छ. ॥२८॥ श्लोजार्थ :
અથવા સર્વાના મૂળવાળી કાલાદિના યોગથી તે તે નય વડે ચિત્રદેશના છે, તે તે દેશનાના નયના અભિપ્રાયને નહીં જાણતાને સર્વાનો પ્રતિક્ષેપ मयुत छ. IRel टीका:
चित्रेति-वा=ऽथवा, तत्तत्रयैः द्रव्यास्तिकादिभिः, कालादियोगतो दुःषमादियोगमाश्रित्य, यन्मूला यद्वचनानुसारिणी, चित्रा-नानारूपा देशना कपिलादीनामृषीणां, तस्य सर्वज्ञस्य प्रतिक्षेपः, भावं-तत्तद्देशनानयाभिप्रायमजानतोऽयुक्तः, आर्यापवादस्यानाभोगजस्यापि महापापनिबन्धनत्वात् । तदुक्तं - “यद्वा तत्तन्नयापेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषापि तत्त्वतः ।। तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ।। निशानाथप्रतिक्षेपो यथान्धानामसंगतः । तभेदपरिकल्पश्च तथैवार्वाग्दृशामयम् ।। न युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्यापवादस्तु पुनर्जिह्वाच्छेदाधिको मतः ।। कुदृष्ट्यादि च नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारवच्चैव किंतुसत्त्वार्थकृत्सदा" ।।(यो.दृ.स. श्लोक-१३८-१४२) ।।२९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org