________________
१०
योगदात्रिशिs/PRTs-४ श्टोs:
करुणा दुःखहानेच्छा मोहाद् दुःखितदर्शनात् ।
संवेगाच्च स्वभावाच्च प्रीतिमत्स्वपरेषु च ।।४।। मन्वयार्थ :
दुःखहानेच्छा करुणा-भरारी छ। २९॥ छ (सने त) मोहामोरथी-मानथी, दुःखितदर्शनात्-जितना निथी, संवेगाच्च प्रीतिमत्सु-सने संवेगथी प्रीतिमानमा स्वभावाच्च अपरेषु च-मने स्वभावथी अपरमां प्रीतिमतासंतिम छे. ॥४|| लोकार्थ :
हुः" पहारनी 91 seछे (मने d) (१) मोहथी, (२) हु:णितना निथी, (3) संवेगथी प्रीतिमानभां मने (४) स्वभावथी प्रीतिमत्ताiviधरहितमा छ. ||४|| टीs:___ करुणेति-दुःखहानस्य-दुःखपरिहारस्य, इच्छा करुणा, सा च मोहाद्= अज्ञानाद्, एका, यथा ग्लानयाचितापथ्यवस्तुप्रदानाभिलाषलक्षणा । अन्या च दुःखितस्य दीनादेः दर्शनात् तस्य लोकप्रसिद्धाहारवस्त्रशयनासनादिप्रदानेन । संवेगात्-मोक्षाभिलाषाच्च, सुखितेष्वपि सत्त्वेषु प्रीतिमत्सु सांसारिकदुःखपरित्राणेच्छा छद्मस्थानां अपरा । अपरा पुनरपरेषु च प्रीतिमत्तासम्बन्धविकलेषु सर्वेष्वेव, स्वभावाच्च प्रवर्तमाना केवलिनामिव भगवतां महामुनीनां सर्वानुग्रहपरायणानाम् । इत्येवं चतुर्विधा । तदुक्तम् -
“मोहासुखसंवेगान्यहितयुता चैव करुणा” (१३/९ षोड. उत्त.) इति ।।४।। टोडार्थ :
दुःखहानस्य ..... करुणा, पहननी 291-:पना परिवारनी 291, सुए। छे. सा च ..... अभिलाषलक्षणा । सनत (१) मोथी=मशानथी पहेली,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org