________________
३४
અપુનર્બધકદ્વાચિંશિકા/શ્લોક-૧૨ मपतरशिs:
અપુનબંધક જીવ સંસારના ફળની કાર્યની, વિચારણા કઈ રીતે કરે छ ? ते बतावे छ - Pटोs :
फलं भवस्य विपुल: क्लेश एव विजृम्भते । न्यग्भाव्यात्मस्वभावं हि पयो निम्बरसो यथा ।।१२।।
मन्वयार्थ :
यथा पयो निम्बरसो तुम दूधना स्वभावQ तिरोधान शिने सीमानो २स टुरस 2 ४३ छ, (तेम) आत्मस्वभावं न्यग्भाव्य-मात्मस्वभाव तिरोधान शिने भवस्य-संसार फलं- आर्य विपुलः क्लेश एव विपुल इलेश ४ विजृम्भतेवत छ. ।।१२।। लोहार्थ :
જેમ દૂધના સ્વભાવનું તિરોધાન કરીને લીમડાનો રસ કટુરસ પ્રગટ 5रे छ, (तेम) मात्मस्वभाव, तिरोधान रीने संसारमुंडार्य, विपुल लेश १ वर्ते छ. ।।१२।। टी :
फलमिति-भवस्य-संसारस्य, फलं कार्यं विपुल: अनुबन्धसंतत्या विस्तीर्णः, क्लेश एव विजृम्भते, नात्र सुखलवोऽप्यस्तीत्येवकारार्थः । आत्मन्येव सुखस्वभावे सति कथं क्लेशो विजृम्भत इत्यत आह-आत्मस्वभावं न्यग्भाव्यतिरोभाव्य, यथा पयस्तिरोभाव्य निम्बरसो विजृम्भते, भवति हि महता प्रतिपन्थिनाऽल्पस्याभिभव इति । यदा त्वात्मस्वभाव एव भूयान् भवति तदा तेनापि क्लेशाभिभवः कर्तुं शक्यत इति, न संसारदशायां क्लेशेनात्माभिभवानुपपत्तिरिति भावः, फलोहनमेतत् ।।१२।। टीमार्थ :
भवस्य-संसारस्य ..... फलोहनमेतत् ।। सव=संसार ५५ , विपुल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org