SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ૫૪ श्लोकार्थ : દૃશ્યપણું હોવાને કારણે અર્થાત્ ચિત્તનું દગ્વિષયપણું હોવાને કારણે, ઘટાદિની જેમ ચિત્ત ખરેખર સ્વપ્રકાશક નથી. પાતંજલયોગલક્ષણવિચારદ્વાત્રિંશિકા/મ્લોક-૧૪ કેમ ચિત્ત સ્વપ્રકાશક નથી ? તેમાં પતંજલિ ઋષિ યુક્તિ બતાવે છે તે ચિત્તથી અન્ય ચિત્ત વડે તે ચિત્તની દૃશ્યતા સ્વીકારવામાં અનવસ્થા जने स्मृतिसंडर शेष छे. ॥१४॥ टीडा : स्वाभासमिति-चित्तं खलु नो नैव, स्वाभासं स्वप्रकाश्यं, किन्तु द्रष्टृवेद्यं, = द्रश्यत्वेन = दृग्विषयत्वेन, घटादिवत्, यद्यद् दृश्यं तत्तद् द्रष्टृवेद्यमिति व्याप्तेः तदिदमुक्तं - " न तत्स्वाभासं दृश्यत्वात् " (यो, सू. ४ / १८), "अन्तर्बहिर्मुखव्यापारद्वयविरोधात्, तन्निष्पाद्यफलद्वयस्यासंवेदनाच्च बहिर्मुखतयैवार्थनिष्ठत्वेन चित्तस्य संवेदनादर्थनिष्ठमेव तत्फलं न स्वनिष्ठम्" इति राजमार्तण्डः (यो. सू. ४ / १९ रा.मा.), तथापि चित्तान्तरदृश्यं चित्तमस्त्वित्यत आह-यदि बुद्धिर्बुद्ध्यन्तरेण वेद्येत तदा सापि बुद्धि: स्वयं बुद्ध्या ( स्वयमबुद्धा) बुद्ध्यन्तरं प्रकाशयितुमसमर्थेति तस्या ग्राहकं बुद्ध्यन्तरं कल्पनीयं तस्याप्यन्यदित्यनवस्थानात् पुरुषायुषः सहस्त्रेणापि अर्थप्रतीतिर्न स्यात्, न हि प्रतीतावप्रतीतायामर्थः प्रतीतो भवति, तथा स्मृतिसङ्करोऽपि स्यात्, एकस्मिन् रूपे रसे वा समुत्पन्नायां बुद्धौ तद्ग्राहिकाणामनन्तानां बुद्धीनामुत्पत्तेस्तज्जनितसंस्कारैर्युगपद्द्बह्वीषु स्मृतिषूत्पन्नासु कस्मिन्नर्थे स्मृतिरियमुत्पन्नेति ज्ञातुमशक्यत्वात् । तदाह – “एकसमये चोभयानवधारणम्" (यो. सू. ४ / १९), "चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसङ्करश्च" (यो.सू. ४ / २० ) इति ।। १४ ।। -- टीडार्थ : चित्तं घटादिवत्, दृश्यप होवाने अशुगे = हुग्विषयय होवाने કારણે, ઘટાદિની જેમ ચિત્ત ખરેખર સ્વાભાસ=સ્વથી પ્રકાશ્ય નથી, પરંતુ દૃષ્ટા એવા પુરુષથી વેદ્ય છે. ..... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004671
Book TitlePatanjalyoglakshanvichar Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2006
Total Pages200
LanguageGujarati
ClassificationBook_Gujarati & Yoga
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy