________________
૩૧
જિનભક્તિદ્વાચિંશિકા/શ્લોક-૧૩ टीका:___ तत्कर्तरि चेति- तत्कर्तरि च-बिम्बनिर्मातरि च, याऽप्रीतिः सा तत्त्वतः=फलतो जिने स्मृता, तदालम्बनकाया अपि तस्या जिनोद्देशकत्वात् सा च सर्वापायहेतुरिति तत्परिहारे यत्नो विधेयः । तदाह - “अप्रीतिरपि च तस्मिन् भगवति परमार्थनीतितो ज्ञेया ।। सर्वापायनिमित्तं ह्येषा पापा न कर्तव्या" ।।१।। तद्-अप्रीतेः सर्वथा परिहार्यत्वात् दौर्हदभेदाः-शिल्पिगता बालकुमारयुवलक्षणावस्थात्रयगामिनो मनोरथाः, तदवस्थात्रयमनादृत्य जिनावस्थात्रयाश्रयाः प्रतिमागतावस्थात्रयोद्भावनेन मनसोत्थापिताः सन्तः पूरणीयाः क्रीडनकाद्युपढौकनादिना, इत्थमेव भगवद्भक्तिप्रकर्षोपपत्तेः । यदाह -
“अधिकगुणस्थैर्नियमात् कारयितव्यं स्वदौर्हदैर्युक्तम् । न्यायार्जितवित्तेन तु जिनबिम्बं भावशुद्धेन ।।१।। अत्रावस्थात्रयगामिनो बुधैर्हदाः समाख्याताः । बालाद्याश्चैत्ता यत्तत् क्रीडनकादि देयमिति” ।।२।। ।।१३।। टार्थ :___ तत्कर्तरि .... देयमिति” ।। स तन safei=for CALL Pारमा, જે અપ્રીતિ તે તત્વથી= ફળથી, જિનમાં કહેવાઈ છે; કેમ કે તદાલંબન પણ તેનું શિલ્પીના આલંબનવાળી પણ અપ્રીતિનું, જિનનું ઉદ્દેશકપણું છે જિતને ઉદ્દેશીને થયેલી છે, અને તે=જિનને ઉદ્દેશીને થયેલી અપ્રીતિ, સર્વ અપાયો હેતુ છે સર્વ અનર્થોનો હેતુ છે. એથી તેના પરિહારમાં જિનવિષયક અપ્રીતિના પરિહારમાં, યત્ન કરવો જોઈએ.' त छे-लोभ तवे पो308-9/9i : छ -
“અને તેમાં=શિલ્પીમાં, અપ્રીતિ પણ પરમાર્થનીતિથી ભગવાનમાં જાણવી. સર્વ सपाय निमित्त, पापी मेवी भगवानमा अप्रीति, न ४२वी ने भे." (षोडश:9/9)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org