________________
४०
જિનમહત્ત્વદ્ધાત્રિશિકા/બ્લોક-૮ કરીને દોષ દૂર કરે, તે બતાવીને, તે પરિષ્કાર પણ સંગત નથી, તે બતાવતાં ग्रंथारश्रीहेछ
Reोs :
सात्मन्येव महत्त्वाङ्गमिति चेत्तत्र का प्रमा ।
पुमन्तरस्य कल्प्यत्वाद्ध्वस्तदोषो वरं पुमान् ।।८।। मन्वयार्थ :आत्मन्येव-मात्मामा रहेदी ०४ सा=नित्यनिषता महत्त्वाङ्गमत्यर्बु
छे, इति चेत् मे प्रमाणे ने यायि तो तत्र-तेमां-नेयाविना थनमा का प्रमा-शुं प्रमाग छ ? अर्थात् जो प्रमाएनथी. पुमन्तरस्य कल्प्यत्वाद्=पुरुषांतर प्यपगुंडोवाथी अन्य पुरुषनी se4ना ६२वी ५ती डोवाथी ध्वस्तदोषः पुमान् वरंध्यस्तोषवाको पुरुष श्रेष्ठ छ=महत्वना અંગરૂપે સ્વીકારવો શ્રેષ્ઠ છે. દા. दोहार्थ:
આત્મામાં રહેલી જ નિત્યનિર્દોષતા મહત્ત્વનું અંગ છે, એ પ્રમાણે જો નૈયાયિક કહે, તો તેમાં તૈયાયિકના કથનમાં, શું પ્રમાણ છે? અર્થાત્ કોઈ પ્રમાણ નથી. અન્ય પુરુષની કલ્પના કરવી પડતી હોવાથી ધ્વસ્તદોષવાળો પુરુષ શ્રેષ્ઠ છે મહત્ત્વના અંગરૂપે સ્વીકારવો શ્રેષ્ઠ છે. llcil टी :
सेति-सा=नित्यनिर्दोषता, आत्मन्येव-आत्मनिष्ठेव, महत्त्वाङ्गम्, इत्थं च नित्यनिर्दोषात्मत्वाभावस्य हेतुत्वान्न दृष्टान्ते साधनवैकल्यमिति भावः । अत्राह -
इति चेत् ? तत्र आत्मनि नित्यनिर्दोषत्वे, का प्रमा=किं प्रमाणम् ? तथा च प्रतियोग्यप्रसिद्ध्याऽभावाप्रसिद्धेहेंतुरेवासिद्ध इति भावः । महत्पदप्रवृत्तिनिमित्ततयैव नित्यनिर्दोषात्मत्वं सेत्स्यतीत्यत आह-पुमन्तरस्य नित्यनिर्दोषस्य पुंसः, कल्प्यत्वाद् वरं ध्वस्तदोषः पुमान् कल्पनीयः, तथा च दोषात्यन्ताभाववदात्मत्वापेक्षया लघौ दोषध्वंस एव महत्पदप्रवृत्तिनिमित्तत्वकल्पनं न्याय्यमिति भावः । वस्तुत: पदप्रवृत्तिनिमित्तमात्रं न पदार्थान्तरकल्पनक्षममिति द्रष्टव्यम् ।।८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org