SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 30 शनाद्वात्रिंशिsi/PGTs-१३ सवतशिs:ચિત્તામય જ્ઞાનનું સ્વરૂપ બતાવ્યા પછી ભાવનામય જ્ઞાનનું સ્વરૂપ बता छ - ets : सर्वत्राज्ञापुरस्कारि ज्ञानं स्याद् भावनामयम् । अशुद्धजात्यरत्नाभासमं तात्पर्यवृत्तितः ।।१३।। मन्वयार्थ : सर्वत्र=महावाश्यार्थथी faild मन विषयमा आज्ञापुरस्कारि-माशाने मागण १२२ तात्पर्यवृत्तितः तात्पर्यवृतिथी थना अशुद्धजात्यरत्नाभासमं= सशुद्ध त्यरत्ननी मामा है ज्ञान-शान भावनामयं स्यात् भावनामय छे. ॥१३॥ दोआर्थ : મહાવાક્યથી નિર્મીત અર્થના વિષયમાં આજ્ઞાને આગળ કરનાર, તાત્પર્યવૃતિથી થનારું, અશુદ્ધ જાત્યરત્નની આભા જેવું જ્ઞાન ભાવનામય छ. ।।१३।। टी : सर्वत्रेति-सर्वत्र=महावाक्यनिर्णीतेऽर्थे, विपक्षशङ्कानिरासदाढाय आज्ञापुरस्कारि-भगवदाज्ञाप्राधान्यद्योतकं, तात्पर्यवृत्तितो जायमानं ज्ञानं भावनामयं स्यात्, अशुद्धजात्यरत्नस्य स्वभावत एव अन्यजीवरत्नेभ्योऽधिकज्ञानदीप्तिस्वभावस्य भव्यरूपस्य, आभासमं=कान्तितुल्यम् । एकस्य वाक्यस्य कथं श्रुतादयो व्यापारा इति परप्रत्यवस्थाने तु यथेन्द्रियस्य तव सविकल्पके जननीये सत्रिकर्षादय इत्युत्तरमधिकमुपदेशरहस्ये विपञ्चितमस्माभिः ।।१३।। टोडार्थ : सर्वत्र ..... कान्तितुल्यं । विपक्षनी शान रानी Pad माटे सर्वत्र મહાવાક્યથી નિર્મીત અર્થના વિષયમાં સર્વત્ર, આશાપુરસ્કાર =ભગવદ્ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004662
Book TitleDeshna Dvantrinshika
Original Sutra AuthorYashovijay Upadhyay
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2007
Total Pages120
LanguageGujarati
ClassificationBook_Gujarati & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy