________________
નયપરિચ્છેદ
૨૦૩
द्रव्यप्रतिक्षेपी पर्यायार्थिकाभास: । धर्मिधर्मादीनामैकान्तिकपार्थक्याभिसन्धि गमाभास:, यथा नैयायिकवैशेषिकदर्शनम् । सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणः संग्रहाभासः यथाऽखिलान्यद्वैतवादिदर्शनानि सांख्यदर्शनं च । अपारमार्थिकद्रव्यपर्यायविभागाभिप्रायो व्यस्थितम् । घटपटयोः घटयो, ‘अयमस्मात् पृथगि ति यो भेदावगाही प्रत्ययः स तदीयावयवभेदलक्षितभेदपारम्पर्येण तत्परमाणुनिष्ठविशेषभेदनिबन्धन इति पृथग विशेषः सिद्ध्यति द्रव्यसकाशात् । तन्मन्दम्, यतः स्वभाव एव हि सर्वभावानां यदनुवृत्तिव्यावृत्तिप्रत्ययौ स्वत एव जनयन्ति, न हि तादृक्प्रतीत्यै ते सामान्यविशेषादिलक्षणं पदार्थान्तरं स्वस्मात् सर्वथा भिन्नमप्यपेक्षन्ते । तथाहि - घट एव हि तावत् पृथुबुध्नोदराद्याकारवान् प्रतीतिविषयीभवन् अन्यानपि तदाकृतिभृतः पदार्थान् घटरूपतया घटैकशब्दवाच्यतया च प्रत्याययन् सामान्याभिधां लभते । स एव चेतरेभ्यः सजातीयविजातीयेभ्यो द्रव्यक्षेत्रकालभावैरात्मानं व्यावर्तयन् विशेषव्यपदेशमश्नुते । तथाहि - स्वकीयोत्पत्तिस्थितिनाशानां भिन्नमृत्पिण्डलक्षणद्रव्ये भवनाद् भवति द्रव्यतो द्रव्यान्तराद् भेदः । एवं भिन्नक्षेत्रे काले च भवनाद् भिन्नवर्णादिलक्षणभावे वर्तनात् क्षेत्रतः कालतः भावतोऽपि भेदो भाव्य इति न सामान्यविशेषयोः पृथक्पदार्थान्तरत्वकल्पनं न्याय्यम् । पदार्थधर्मत्वेनैव तयोः प्रतीयमानत्वात् । न च धर्मा धर्मिणः सकाशादत्यंतं व्यतिरिक्ता, एकान्तभेदे विशेषणविशेष्यभावानुपपत्तेः करभरासभयोरिव धर्मधर्मिव्यपदेशाभावप्रसङ्गाच्च । धर्माणामपि च पृथक्पदार्थान्तरत्वकल्पन एकस्मिन् वस्तुनि पदार्थानन्त्यप्रसङ्गः, वस्तुनोऽनन्तधर्मकत्वात् । किञ्च, सामान्यविशेषयोः पदार्थान्तरत्वं प्रतिपत्तृभिस्तत्सम्बन्धनाय समवायाख्यपदार्थान्तरकल्पनाऽपि कर्तव्या स्यादित्येकानृतरक्षायै अनृतान्तरानुसरणम् । समवायसम्बन्धने पुनः सम्बन्धान्तरकल्पनाद्वारेण अनवस्थाभिया वस्तुन एव स्वरूपं सम्बन्धतया स्वीक्रियते । तत्किमर्थं पुनः प्रारम्भत एव वस्तुस्वरूपात्मकावेव सामान्यविशेषौ अपृथग्भावसम्बन्धेन च सम्बद्धौ न स्वीक्रियत इत्यलं प्रसङ्गेन । विस्तरार्थिना अन्यत्रावलोकनीयम् ।
____ सङ्ग्रहाभासं निरूपयति ‘सत्ताद्वैतमि'त्यादिना - उपलक्षणाद् ज्ञानाद्वैत-शब्दाद्वैतादीनामपि ग्रहः । तमुदाहरति यथेत्यादिना - अखिलान्यद्वैतवादिदर्शनानीत्यपरसङ्ग्रहोदाहरणं, साङ्ख्यदर्शनमिति तु परसङ्ग्रहोदाहरणम् । अद्वैतवादश्चायम् - घटपटादिरूपः प्रपञ्चो मिथ्यारूपः प्रतीयमानत्वात्, शुक्तिकायां रजतत्ववदिति । न शुद्धब्रह्मण ऋते किञ्चन वास्तवमस्ति, यदाह - 'ब्रह्म सत्यं जगन्मिथ्ये ति । तन्त्र, प्रतीयडोय. तो शान. सने सत्त्व पथ्ये, ५५५ थि६ समेह भानको ५ ॥२४॥ 3 'तदभिन्नाभिन्नस्य तदभिन्नत्वनियमः' એવો નિયમ છે કે લા અને વ વચ્ચે, તથા માં અને ૪ વચ્ચે અભેદ હોય તો વ અને વચ્ચે પણ અભેદ માનવો પડે. આત્મા અને જ્ઞાન વચ્ચે, તથા આત્મા અને સત્ત્વ વચ્ચે અભેદ હોય એટલે જ્ઞાન અને સત્ત્વ વચ્ચે પણ કથંચિત્ અભેદ માનવો ઘટે. માટે ધર્મ-ધર્મી વચ્ચે એકાંતે ભેદ માનવો તે નૈગમાભાસ છે.
संग्रहमास : 'सत्ताद्वैत छे' (= मात्र मडासामान्य ४ सत् छे.) मेवी मान्यता अर्थात्, 'सत्त। ४ સત્ છે કારણ કે સત્તાથી ભિન્ન વિશેષો ઉપલબ્ધ થતા નથી આવો અભિપ્રાય તે સંગ્રહાભાસ. જેમ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org