________________
૩૮૧
पाठान्तरे - श्रीभक्तिविजयज्ञानभंडार (पाटण) प्रतौ- अन्ते षट्तर्कसंपर्कपचेलिमौक्तिर्यवेशि यल्लौकिकवाचि काचित् । वाग्देवताया विहितप्रसादात् सूचीमुखेऽसौ मुशलप्रवेश: ।।१।। नगुण्यं वैगुण्यं ममपरमताकांक्षिभिरिदं, विदन्तु स्वीयं ते रुचिविरचितं किंचिदपरम् । रसालोद्यत्कर्णामृतपरभृतध्वानपटुना, न रत्यै काकानां क्वचन पिचुमन्दप्रणयिनाम् ।।२।। यद्विचारसहं तत्त्वं शून्यतां ननु धावति । तन्निर्वाहकरं शुद्धं जैनं जयति शासनम् ।।३।।
S-२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org