SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ भाषांतर] मनन मामा ध्यान शी शत थाय ? [૪૬૭. કહેવાય છે. પાંચ હ્રસ્વ અક્ષરો જે મધ્યમકાળે બોલાય, તેટલા કાળમાત્ર શેલેશીગત જીવ સંસારમાં રહે છે. કેમકે તેટલો જ કાળ છે. કાયયોગનો વિરોધ કરવાના સમયથી માંડીને તે સમાં નિવૃત્તિ પધ્યાન કરે છે. અને સર્વ યોગનો વિરોધ કર્યા પછી શૈલેશીકાળમાં અપ્રતિપાતિ ધ્યાન કરે છે. ૩૦૬પ થી ૩૦૬૯. હવે મનના અભાવે ધ્યાન શી રીતે થાય ? તે માટે કહે છે : झाणं मणोविसेसो तदभावे तस्स संभवो कत्तो । भण्णइ भणियं झाणं समए तिविहे वि करणंमि ॥३०७०॥ सुदढप्पयत्तवावारणं निरोहो व विज्जमाणागं । झाणं करणाण मयं न उ चित्तनिरोहमित्तागं ॥३०७१॥ होज्ज न मणोमयं वाइयं च झाणं जिणस्स तद्भावे । कायनिरोहपयत्तस्सभावमिह को निवारेइ ? ॥३०७२॥ जइ छउमत्थस्स मणोनिरोहमेत्तप्पयत्तयं झाणं । कह कायजोगरोहप्पयत्तयं होइ न जिणस्स ? ॥३०७३॥ आहाभावे मणसो छउमत्थस्सेव तं न झाणं से । अह तदभावे वि मयं झाणं तं कि न सुत्तस्स ? ॥३०७४॥ अहव मई सुत्तस्स हि न कायरोहप्पयत्तसम्भावो । एवं चित्ताभावे कत्तो व तओ जिणस्सावि ? ॥३०७५॥ होज्ज व किंचिम्मेत्तं चित्तं सुत्तस्स सब्बहा न जिणे । जइ सुत्तरस न झाणं जिणस्स तं दूरयरएणं ॥३०७६॥ जुत्तं जं छउमत्थस्स करणमेत्ताणुसारिनाणस्स । तद्भावम्मि पयत्ताभावो न जिणरस सो जुत्तो ॥३०७७॥ छउमत्थरस मणोमेत्तविहियजत्तस्स जइ मयं झाणं । कह तं जिणस्स न मयं केवलविहियप्पयत्तस्स ? ॥३०७८॥ पुचप्पओगओ वि य कम्मविणिज्जरणहेउओ का वि । सहत्थबहुत्ताओ तह जिणचंदागमाओ य ॥३०७९॥ चित्तभावे वि सया सुहमोवरयकिरियाई भण्णंति । जीवोवओगसब्भावओ भवत्थरस झाणाइं ॥३०८०॥ जइ अमणस्स वि झाणं केवलिणो कीस तं न सिद्धस्स ? । भण्णइ जं न पयत्तो तस्स जओ न य निरुद्धब्बं ॥३०८१।। મનની કોઈ પણ એક નિશ્ચળ અવસ્થા વિશેષ ધ્યાન કહેવાય છે. કેવળીને મનનો અભાવ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004649
Book TitleVisheshavashyaka Bhasya Part 2
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages586
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Agam, Canon, Metaphysics, & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy