SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ भाषांतर] लिनेश्वरीन भातरा. [૫૯૭ એક પાંચમી નરકે, એક ચોથી નરકે, અને કૃષ્ણ ત્રીજી નરકે. આઠ બળદેવ અન્નકૃત થયા, એટલે કર્મનો અંત કરીને મોક્ષે ગયા અને એક બળદેવ બ્રહ્મદેવલોકમાં ઉત્પન્ન થયા. ત્યાંથી ચ્યવીને ભરતક્ષેત્રમાં મોક્ષે જશે. બળદેવોએ નિઆણું નથી કર્યું, વાસુદેવો નિઆણું કરવાવાળા હોય છે; બધા બળદેવો ઉર્ધ્વગામી હોય છે, અને વાસુદેવો અધોગામી હોય છે. ૪૦૨ થી ૪૧૫. હવે જિનનાં આંતરાઓ કહે છે. उसभी वरवसभगई तति असमापच्छिमंमि कालंमि । उप्पन्नो पढमजिणो भरहपिआ भारहे वासे ॥१॥ पण्णासा लक्रोहिं कोडीणं सागराण उसभाओ। उप्पण्णो अजिअजिणो ततिओ तीसाए लक्नेहिं ॥२॥ जिणवसहसंभवाओ दसहि उ लखेहि अयरकोडीणं । अभिनंदणो उ भगवं एवइकालेण उप्पण्णो ॥३॥ अभिणंदणाउ सुमती नवहि उ लखेहि अयरकोडीणं । उप्पण्णो सुहपुण्णो सुप्पभनामस्स वोच्छामि ।।४।। णउईय सहस्सेहिं कोडीणं सागराण पुण्णाणं । .. सुमइजिणाउ पउमो एवतिकालेण उप्पन्नो ॥५॥ पउमप्पहनामाओ नवहि सहस्सेहि अयरकोडीणं । कालेणेवइएणं सुपासनामो समुपन्नो ॥६॥ कोडीसएहिं नवहि उ सुपासनामा जिणो समुपन्नो । चंदष्पभो पभाए पभासयंतो उ तेलोक्कं ॥७॥ णउईए कोडीहिं ससीउ सुविहों जिणो समुप्पन्नो । सुविहिजिणाओ नवहि उ कोढीहिं सीअलो जाओ ॥८॥ सीअलजिणाउ भयवं सिज्जंसो सागराण कोडीए । सागरसयऊणाए वरिसेहिं तहा इमेहिं तु ॥९॥ छब्बीसाए सहस्सेहिं चेव छावढि सयसहस्सेहिं । एतेहिं ऊणिआ खलु कोडी मम्गिल्लिआहोइ ॥१०॥ चउपन्ना अयराणं सिज्जंसाओ जिणो उ वसुपुज्जो । वसुपुज्जाओ विमलो तीसहि अयरेहि उप्पण्णो ॥११॥ विमलजिणा उत्पन्नो नवहिं अयरेहि णंतई जिणोऽवि । चउ सागरनामेहिं अणंतइतो जिणो धम्मो ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004648
Book TitleVisheshavashyaka Bhasya Part 1
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages682
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Agam, Canon, Metaphysics, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy