SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ જિનેશ્વરોનો દીક્ષા પર્યાય તથા આયુષ્ય. चउरासी बिसत्तरि, सट्ठी पन्नास चेव लक्खाई । चत्ता" तीसा वीसा, दस' दो एगं च पुव्वाणं ॥ ३०३ ॥ चउरासीई" बावत्तरी अ सट्ठी अ होइ वासाणं । तीसा १४ य दस य एगं, " च एवमेए सयसहस्सा ||३०४ || पंचाणउइ सहसा, १७ चउरासीई" पंचवण्णा य । तीसा २० य दस" य एगं, २२ सय २३ च बावत्तरी २४ चेव ॥ ३०५ ॥ ઋષભદેવનો દીક્ષા પર્યાય એક લાખ પૂર્વનો, અજીતનાથનો લાખ પૂર્વમાં એક પૂર્વાંગન્યૂન તે પછી સંભવનાથથી સુવિધિનાથ પર્યન્ત લાખ પૂર્વમાં ચાર ચાર વધતા પૂર્વાંગે ન્યૂન દીક્ષા પર્યાય (પ્રથમ બતાવ્યા પ્રમાણે) બાકીનાઓનો દરેકનો દીક્ષા પર્યાય શિષ્યોના અનુગ્રહ માટે કુમારવાસ સહિત પૂર્વે કહેલ છે. તેમાંથી છદ્મસ્થકાળ માત્ર બાદ કરીને શેષ જે રહે તે જિનકાળ જાણવો. હવે પછી ઋષભાદિકનું સર્વ આયુ કહેવાશે તે સાંભળો. ૧. ચોરાશી લાખ પૂર્વનું, ૨. બહોતેર सायं पूर्वनुं, 3. साह साज पूर्वनुं, ४ पयास सा पूर्वनुं, 4. भाजीस साज पूर्वनुं, ६ . त्रीस साज पूर्वनुं, ७. वीस सांज पूर्वनुं, ८. इस साज पूर्वनुं, ए. जेला पूर्वनुं, १० लाख पूर्वनुं, ११. योराशी लाख वर्षनुं, १२. जोतेर ला वर्षनुं, १3. साह साज वर्षनुं, १४. त्रीस साज वर्षनुं, १५. इस साज वर्षनुं, १६. खेडला वर्षनुं, १७ पंयासुं हभर वर्षनुं, १८ योराशी हमर वर्ष, १८. पंचावन उभर वर्षनुं, २० त्रीस भर वर्षनुं, २१ ६स हभर वर्षनुं, २२. खेड उभर वर्षनुं, २३. सो वर्षनुं, जने २४. जहांतेर वर्षनुं. 304. હવે કોને ક્યા તપવડે ક્યાં મોક્ષરૂપ અન્તક્રિયા થઇ ? તે કહે છે. ભાષાંતર] Jain Education International निव्वाणमंतकिरिआ, सा चउदउमेण पढमनाहस्स । .सेसाण मासिएणं, वीरजिणिंदरस छट्टेणं ॥ ३०६ ॥ अट्ठावयचंपुज्जितपावासम्मेअसेलसिहरेसुं । उसभवसुपुंज्जनेमीवीरो सेसा य सिद्धिगया || ३०७ || एगो भयवं वीरो, तित्तीसाइ सह निव्युओ पासो । छत्तीसएहिं पंचहिं, सएहिं नेमी उसिद्धिगओ ॥ ३०८ ॥ पंचहि समणसएहिं, मल्ली संती उ नवसएहिं तु । असणं धम्मो सएहि छहि वासुपुज्जजिणो ॥ ३०९ ॥ सत्तसहस्साणंतइजिणस्स विमलस्स छस्सहस्साई । पंच साइ सुपासे, पउमाभे तिण्णि अट्ठ सया ॥ ३१०|| दसहि सहस्सेहि उसभो, सेसा उ सहसपरिवुडा सिद्धा । कालाइ जं न भणिअं, पढमणुओगाउ तं णेअं ।। ३११ ।। For Private & Personal Use Only [५८१ www.jainelibrary.org
SR No.004648
Book TitleVisheshavashyaka Bhasya Part 1
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages682
LanguageGujarati, Prakrit
ClassificationBook_Gujarati, Agam, Canon, Metaphysics, & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy