________________
वज्रलेप
(१४७ ) प्रासादहऱ्यावलभी-लिङ्गप्रतिमासु कुड्यकूपेषु ।
सन्तप्तो दातव्यो वर्षसहस्रायुतस्थायी ||४|| प्रासादो देवप्रासादः । हर्म्यम् । वलभी वातायनम् । लिङ्ग शिवलिङ्गम् । प्रतिमाची । एतासु तथा कुड्येषु भित्तिषु । कुपेषूदकोद्गारेषु । सन्तप्तोऽत्युष्णो दातव्यो देयः । वर्षसहस्रायुतस्थायी भवति । वर्षाणां सहस्रायुतं वर्षकोटिं तिष्ठतीत्यर्थः ॥४॥
6५२ प्रमाणे हेस १०५ विमा२, मान, शेप, शिवलिंग, प्रतिमा (भूत), ભીંત અને કૂવા વગેરે ઠેકાણે ઘણો ગરમ ગરમ લગાવે છે તે મકાન આદિની સ્થિતિ કરોડ વર્ષની થાય. अन्य प्रकारे वज्रलेप -
लाक्षाकुन्दुरुगुग्गुलु-गृहधूमकपित्थबिल्वमध्यानि । नागनिम्बतिन्दुकमदनफलमधुकमञ्जिष्ठाः ॥५॥ सर्जरससामलकानि चेति कल्कः कृतो द्वितीयोऽयम् ।
वज्राख्यः प्रथमगुणैरयमपि तेष्वेव कार्येषु ॥६॥ लाक्षा प्रसिद्धा वृक्षनिर्यासः । कुन्दुरुदेवदारुवृक्षनिर्यासः । गुग्गुलुः प्रसिद्धः । गृहधूमो ऽगारधूमः श्यामेति प्रसिद्धः । कपित्थः कपित्थवृक्षफलम् । बिल्वमध्यम् । एतानि । तथा नागफलम् । निम्बः प्रसिद्धः तिन्दुकं तिन्दुकफलंम् । केचिन्नागबलाफलतिन्दुकमदनफलेति पठन्ति नागबलाफलम् । तिन्दुकफलम् मदनफलं मधुकफलं मग्जिष्ठा प्रसिद्धा । सर्जरसः सर्ज वृक्षनिर्यासः । रसो बोलः । आमलकं थोत्रीफलम् । एतानि च । इत्येवं प्रकारो द्वितीयः कल्कः कृतो वज्राख्यो वज्रलेपसज्ञः । प्रथमगुणैः पूर्वोक्तैर्गुणैरेतैः सलिलद्रोणः क्वाथयितव्योऽष्टभागशेषश्चेति तथा सन्तप्तो दातव्य इति । अयमपि वज्रलेपस्तेष्वेव प्रागुक्तेषु कार्येषु प्रासादादिषु । स च वर्षसहस्रायुतं स्थायी भवति ॥५॥६॥ ___am, १३३नो शुन्६ (६३), शुगर, था। ( २) ओटी, जीबीण, नाम, तीनो, ३॥ ३॥, भीम, हीम५, मठ, सण, मोग मने मामा से ઓષધોનો ઉકાળો કરી આઠમો ભાગ પાણી રહે ત્યારે ઉતારી ગરમ ગરમ મકાન આદિની ભીંતો ઉપર લેપ કરવાથી તે મકાનની કરોડો વર્ષની સ્થિતિ થાય પાાદા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org