________________
शतक ७. - उदेशक १०.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
३.७
सेयं
बयासी एवं खलु देवाणुपिया ! अन्दं श्मा कहा अविष्यकडा, अयं चणं गोयमे अहं अदूरसामंतेनं बीईयपर तं देवापिया ! अहं गोवमं एयम पुच्छित्तर ति कट्टु अन्नमन्नस्स अंतिए एयम पडिसुपति, एवं अहं पडिणिता जेणेव भगवं गोयमे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता भगवं गोयमं एवं वयासी एवं खलु गोयमा ! तव धम्मायरिए, धम्मोपदेसप, समणे णावपुते पंचे अधिकार पनवेति तं जहा धम्मत्धिकार्य, जाय आगासत्धिकार्य तं चैव जान रुचिकार्य अजीवकार्य पवेति से हमे गोयमा एवं? [0] तर णं से भगवं गोयमे ते अन्नउत्थिर एवं पयासीनोस वर्ष देवाप्पिया ! अस्थिभावं नत्थिति बदामो, नैत्थिमावं अस्थि ति बदामो अम्दे णं देवाविया ! सर्व अस्थिभाषं अस्थि ति दामो, खयं नत्वभावं नत्यि चि वयामोः तं चेवसा [ वेदसा ] सलु तुम्मे देवाणुप्पिया ! एयमहं सयमेव पवेक्सह ति कट्टु ते अन्नउत्थिर्षं एवं बयासी - एवं, एवं । जेणेव गुणसिलए चेइए, जेणेव समणे भगवं महावीरे, एवं जहा नियंठुद्देसप जाव भरा-पाणं पडिदंसेति भत-पाणं पडिशा समणं भगवं महावीरं बंदर, नम॑सा वंदित्ता, नर्मसित्ता नचासत्रे जाय पवासति ।
२. तेणं कालेणं तेणं समपर्ण समणे भगवं महावीरे महाकहापडियने या वि होत्या, कालोदाई य तं देतं हवं आगए । 'कालोदाइ'ति समणे भगवं महाबीरे कालोदाई एवं बयासी से पूर्ण ते कालोदाई ! अनया कयाइ एगयओ सहियाणं, समुवागयाणं, संनिविट्ठाणं तहेव जाव से कहमेयं मन्ने एवं ? से णूणं कालोदाई ! अत्थे समट्ठे ? हंता अस्थि । तं सच्चे णं एसम कालोदाई ! अहं पंचत्यिकार्य पन्नचेमि तं जहा धम्मत्धिकार्य जाच पोग्गलत्विकार्य तत्थ णं अहं चत्तारि अस्थिकार अजीवत्थिकार अजीवतया पन्नवेमि, तहेव जाव एगं च णं अहं पोग्गलत्थिकायं रूविकायं पन्नवेमि ।
३. [ प्र० ] तर णं से कालोदाई समणं भगवं महावीरं एवं वदासी- एयंसि णं भंते ! धम्मत्थिकायंसि, अधम्मत्थिकायंसि, आगासत्धिकार्यसि अरुचिकायंसि अजीयकार्यति चकिया केई आसइतर वो, सरसर वा चिश्तर वा निसीइत्तर ध, तुपट्टित्तर वा [४०] णो तिन समझे कालोदाई, एगंसि णं पोग्गलत्थिकार्यसि रूविकार्यसि अजीवकार्यसि चक्रिया केई आसइत्तर वा, सत्तए वा, जाव तुयट्टित्तए वा ।
हे देवानुप्रियो ! आपणने आ कथा ( पंचास्तिकायनी वात) अप्रकट - अज्ञात छे; अने आ गौतम आपणाथी थोडे दूर जाय छे, माटे देवानुप्रियो ! आपणे आ अर्थ गौतमने पुछवो श्रेयस्कर छे. एम कही तेओ एक बीजानी पासे ए वातनो स्वीकार करे छे; स्वीकार करीने ज्यां भगवान् गौतम छे खां आवे छे त्वां आवीने तेओए भगवान् गौतमने ए प्रमाणे वसुं हे गौतम! तमारा धर्माचार्य, धर्मोपदेशक श्रमण ज्ञातपुत्र पांच अस्तिकाय प्ररूपे छे, ते आ प्रमाणे - धर्मास्तिकाय, यावत् आकाशास्तिकाय, यावत् रूपिकाय अजीवकाने जणा छे. हे पूज्य गौतम! ए प्रमाणे शी रीते होय त्यारे से भगवान् गौतमे से अन्यतीर्थिकोने ए प्रमाणे कां हे देवानुप्रियो ! अमे अस्तिभावने नास्ति ( अविद्यमान ) कहेता नथी, तेम नास्तिभावने अस्ति ( विद्यमान ) कहेता नथी. हे देवानुप्रियो ! सर्व अस्तिभावने अस्ति कहीए डीए, अने नास्तिभावने नास्ति कहीए छीए, माटे हे देवानुप्रियो ! ज्ञान पडे तमे वयमेव ए अर्धनो विचार करो. एम कहने [ गौतमे ] ते अन्यतीर्थिकोने ए प्रमाणे कयुं के ए प्रमाणे छे, ए प्रमाणे छे. हवे भगवान् गौतम ज्यां गुणशिल चैत्य छे, ज्यां श्रमण भगवान् महावीर छे - [ त्यां आवीने ] # निर्ग्रन्थोद्देशकमां कह्या प्रमाणे यावत् भक्त - पानने देखाडे छे. भक्त - पानने देखाडीने श्रमण भगवान् महावीरने वंदन करे छे, नमस्कार करे छे, वांदी, नमस्कार करी बहु दूर नहि तेम बहु पासे नहि ए प्रमाणे उपासना करे छे. २. ते काले, ते समये श्रमण भगवान् महावीर महाकाया प्रतिपक्ष - ( घणा माणसोने धर्मोपदेश करवामां प्रवृत्त) हता. बालोदाची ते स्थळे शीघ्र आव्यो. हे कालोदावि ए प्रमाणे [बोलावीने] भ्रमण भगवान् महावीरे कालोदायीने आ प्रमाणे कां हे काटोदायि ! अन्यदा कोई दिवसे एकत्र एकठा घयेडा, आवेला, बेठेला एका तमने पूर्वे का प्रमाणे [ पंचास्तिकायसंत्रन्चे विचार थयो हतो ] यावत् ए. वात ए प्रमाणे केम मानी शकाय ? [एवो विचार थयो हतो ] हे कालोदायि ! खरेखर आ वात यथार्थ छे ? हा, यथार्थ छे. हे कालोदायि ! ९ बात सत्य छे. हुं पांच अस्तिकायनी प्ररूपणा करुं हुं जैमके, धर्मास्तिकाय, यावत् पुद्गलास्तिकाय तेमां चार अस्तिवाय अजीचास्तिकायने अजीव रूपे कहुं छं. पूर्वे का प्रमाणे यावत् एक पुद्गलास्तिकायने रूपिकाय जणावुं छं. त्यारे ते कालोदायिए श्रमण भगवान् महावीरने आ प्रमाणे क
――――
१ बीतीवतेति क । २- सुर्णेति घ । ३ पंचस्थि-क । ४ कह मेयं भंते! गो-घ । ५ नरिथ ति भाग ६-ए एवं वदति क । दाईति घ । ८ कयाई घ । ९ वा चित्तख । १० वा सइतर ख ।
७ कालो
१. *जुओ (भ. श. २. उं० ५ पृ. २८१ ).
Jain Education International
गीतमने म
३. [प्र०] हे भगवन् ! ए अरूपी अजीत्रकाय धर्मास्तिकाय, अधर्मास्तिकाय अने आकाशास्तिकायमां बेसवाने, सुवाने, उभो रहेवाने, न नीचे बेसवाने, आलोटवाने कोइ पण शक्तिमान् छे [30] आ अर्थ योग्य नथी. परन्तु हे कालोदायि एक रूपी अजीवकाय पुद्गला स्तिकायमा बेसवाने, सुवाने, यावत् आळोटवाने कोइपण शक्तिमान् छे.
For Private & Personal Use Only
गीतमनो उत्तर
कालोदायीनुं
भगमन.
www.jainelibrary.org/