________________
शतक ३.-उद्देशक ४.
अनगार यानरूपे जता देवने देवरूपे जूवे के यानरूपे-चतुर्भगी.-एवा देवी अने देव-देवी संबधेना प्रश्नो.-वृक्षने जोनारो अनगार तेना अंदरना के बहारना
भागने जूवे ?-चतुर्भगी.-ए रीते मूळ, कंद, स्कंध, छाल, डाळ, पत्र, फुल, फळ तथा बीजना प्रश्नो.-पी तालीश भांगा -मनुष्य, तिच, वाहन अने पताकाने आकारे वायु बाय?-मात्र पताकाने आकारे वाय.-कारण.-पताकाने आकारे अनेक योजन जाय ?-हा.-आत्मा -पर ऋद्धि-आरमप्रयोग.-परप्रयोग.-वायु पताका छ?-ना-तेवे ज आकारे जनारी वादळीओ.-कारण -मरण पूर्वेनी लेश्यामळो नैरयिक.-ज्यो तेपिक तथा वैमानिकोनी लेश्या-लेश्याद्रव्यो.-अनगार, बहारनां पुद्गलोने लीधा विना वैभारने ओळंगे ?-ना.-लईने ?-हा.-विकुर्वणा करन रो मायी.-सारण.-प्रणीत भोजना-अप्रणीत भोजन.-आहारपरिणाम-प्रणीत भोजनधी मांस अने लोहीनी प्रतनुता-अस्थिओनी पनता.-अप्रणीत भोजनथी मांस अने लोहीनी घनता-अस्थिओनी प्रतनुता.-मायी विराधक.-अमायी आराधक.
१.प्र०-अणगारे णं भन्ते ! भावियप्पा देवं वेउब्विय- १. प्र०—हे भगवन् ! भावितात्मा अनगार, वैक्रिय समुसमुग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइ, पासइ ? द्घातथी समवहत थएला अने यानरूपे गति करता देवन ...,
जूए? १. उ०-गोयमा ! अत्थेगईए देवं पासइ, नो जाणं १. उ०--हे गौतम! कोई तो देवने जूए एण यानने न पासइ; अत्थेगईए जाणं पासइ, नो देवं पासइ; अत्थेगईए देवं जूए. कोई यानने जूर पण देवने न जूए. कोई देव अने यान, पि पासइ, जाणं पिपासइ, अत्थेगईए णो देवं पासइ, नो ए बन्नेने जूए अने कोई तो देव अने यान, ए बेमांथी कोइ जाणं पासइ.
वस्तुने न जूए. २. प्र०-अणगारे णं भन्ते ! भाविअप्पा देविं वेउधिअ- २. प्र.----हे भगवन् ! भावितात्मा अनगार, वैक्रिय समुदघासमुग्घायणं समोहयं जाणरूवेण जायमाणं जाणइ, पासइ ? तथी समवहत थएली अने यानरूपे गति करती देवीने जाणे, जूए ? २. उ०-गोयमा ! एवं चेव.
२. उ०---हे गौतम! पूर्व प्रमाणे ज जाणवू. ३. प्र०----अणगारे गं भन्ते ! भाविअप्पा देवं सदेवी अं ३. प्र०-- हे भगवन् ! भावितात्मा अनगार, वैक्रिय समुदघावेउविअसमुग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइ, तथी समवहत थएला अने यानरूपे गति करता एवा देवीवाळा पासइ ?
देवने जाणे, जूए ? ३. उ०—गोयमा ! अत्थेगईए देवं सदेवी अंपासइ, नो ३. उ०--हे गौतम! कोई तो देवीवाळा देवने गए, पण यानने जाणं पासइ, एएणं अभिलावेणं चत्तारि भंगा.
न जूए. ए अभिलापथी अहीं पूर्व प्रमाणे चार भांगा करी लेवा. ४. प्र०-अणगारे णं भन्ते ! भाविअप्पा रुक्खस्स किं ४. प्र०- हे भगवन् ! भावितात्मा अनगार, शुं झाडना अन्तो पासइ, बाहिं पासइ ?
अंदरना भागने जूए के बहारना भागने जूए ? १. मूलच्छायाः-अनगारो भगवन् ! भावितात्मा देवं वैक्रियसमुद्घातेन समवहतं यानरूपेण यान्तं जानाति , पश्यति ? गौतम! अस्त्येकको देवं पश्यति, ना यानं पश्यति; अस्त्येकको यानं पश्यति, नो देवं पश्यति; अस्त्येकको देवम् अपि पश्यति, यानम् अपि पश्यति; अस्त्येकको ना देवं पश्यति, नो यानं पश्यति. अनगारो भगवन् । भावितात्मा देवीं वैक्रियसमुदुघातेन समबहतां यानरूण यान्ती जानाति, पश्यति ? गातम ! एवं चैव. अनगारे। भगवन् ! भावितात्मा देवं सदेविकं वैक्रियसमुद्घातेन समवहतं यानरूपेण यान्तं जानाति, पश्यति ? गौतम ! अस्त्येकको देवं सदेविकं पश्यति, नो यानं पश्यति; एतेन अमिलापेन चत्वारो भङ्गाः, अनगारो भगवन् ! भावितात्मा वृक्षस्य किम् अन्तः पश्यति, बहिः पश्यति :-अनु.
१. जूओ-भगवती प्र० ख० पृ. २६२-समुद्घातः-अनु.
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org