SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ७२. श्रीरायचन्द्र-जिनागमसंग्रहे शतक ३.-उद्देशक २. निस भागयं. एवं खलु गोयमा ! असुरकुमारा देवा उड्डे उप्पयंति, जाणे. हे गौतम ! ए कारणने लइने असुरकुमार देवो यावत्जाव - सोहम्मो कप्पो. सौधर्मकल्प मुधी उंचे जाय हे. ----सेवं भंते, भंते ! ति. -हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे. चमरो सम्मत्तो. चमर संबंधी वृतांत पूरूं थयु. भगवंत-अज्जसुहम्मसाभिषणीए सिरीभगवईसुरो तति असये दुदो चमरो-सम्मत. ८. पूर्वमसुराणां भवप्रत्ययो वैरानुबन्धः सौधर्मगमने हेतुरुक्तः, अथ तत्रैव हेत्वन्तराभिधानाय आह-'किंपत्तियं णं' इत्यादि. तत्र किंपत्तियं' ति कः प्रत्ययः कारणं यत्र तत् किंप्रत्ययम्, 'अहुणोयवनाणं 'ति उत्पनमात्राणाम् , 'चरिमभात्याण व 'त्ति भवचरमभागस्थानाम्-च्यवनावसरे इत्यर्थः, भगवत्सुधर्मस्वामिप्रणीते श्रीभगवतीसूत्रे तृतीयशते चमराख्ये द्वितीय उद्देश के धीअभय देवसूरिविरचितं विवरण रागाप्तम्. प भणी ८. आगळना प्रकरणमा एम जणाव्यु छ के, असुरो वरने लीधे सौधर्म देवलोकनां जाय छे अर्थात् तेओना सौधर्म गगनमां बरनी कारणता दावी सुरोनो छे. हये आ बीजा प्रकरणमा तओना सौधर्मगमननुं बीजु पण कारण जणाववानुं छे. ते अर्थ जगावे छे के:--[ किंपत्तियं णं ' इत्यादि.] तेमां शुं देनु. कारण छे ? [ 'अहुगोरवनागं 'ति] हमगां ज उत्पन्न बएला, ['चरिमभवत्याण व 'त्ति ] भवने चरम भागे रहेला अर्थात् च्यवयानी--मरवानी निकट आवला. वेडारूपः समुद्रेऽखिल जलचरिते क्षारभारे भवेऽस्मिन् दायी यः सगुणानां परकृतिकरणाद्वैतजीवी तपस्वी। अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योः-दद्यात् श्रीवीरदेवः सकलशिवमुख मारहा चाप्तमुख्यः ॥ १. मुलच्छाया:-अभिसमन्वागताम्. एवं खलुतम! असुरकुमाराः देवाः ऊध्वम् उत्पतन्ति, यावत्-साधर्मः कला. तदेवं भगवन् ! भगवन् ? इति. चमरः रामाप्त:--अनु० . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy