________________
उद्देशक ३. शतक २.
भगवत्सुधर्मेस्वामिप्रणीत भगवतीसूत्र. यत्परिवारम् , यत्कुर्वाणं च तं पश्यति तथा दर्शयिनुमाह-' सोहम्मे' इत्यादि. 'अपत्थिअपत्थए 'त्ति अप्रार्थित प्रार्थयते यः स तथा, 'दुरंतपंतलक्खणे 'त्ति दुरन्तानि दुष्टावसानानि, अत एव प्रान्तानि अमनोज्ञानि लक्ष गानि यस्य स तथा 'हीणपुण्णचाउद्दसे 'त्ति हीनायां पुण्य चतुर्दश्यां जातो हीनपुण्य वातुर्दश:, किल चतुर्दशी तिथिः पुण्या जन्माश्रित्य भवति, सा च पूर्णा अत्यन्तभाग्यवतो जन्मनि भवति, अत आक्रोशत उक्तम्-' हीगपुण्गचाउद्दसे 'त्ति जणं मम' इत्यादि. ममं अस्याम् एतद्पायाम् दिव्य तथा दिव्ये देवानुभागे लब्धे, प्राप्ते, अभिसमन्वागते सति 'उप्पिं "ति ममैव ' अप्पुस्सुए 'ति अल्पौत्सुक्यः, ' अचासाइत्तए 'ति अत्याशातयितुम् छायाया भ्रंशयितुमिति. 'उसिणे 'त्ति उष्णः कोपसंतापात् , कोपसंतापजं चोष्णत्वं कस्यचित् स्वभावतोऽपि स्यात् , इत्याह-'उसिणभूए 'त्ति अस्वाभाविकमौष्ण्यं प्राप्त इत्यर्थः, “एगे' त्ति सहायाभावात् , एकत्वं च बहुपरिवारभावेऽपि विवक्षितसहायाभावाद् व्यवहारतो भवति, इत्यत आह-'अबीए 'त्ति अद्वितीयः, डिम्भरूपमात्रस्याऽवि द्वितीयस्याभावादिति. 'एगं महं 'ति एकाम् महतीम् , बोन्दीमिति योगः.
२.[ 'दाणामाए 'त्ति ] दानमय-जेमां दान- प्रधानपणुं छे तेवी दीक्षा-तेवडे. [ 'छउमत्थकालिआए 'त्ति ] छद्मस्थ अवस्थावाळा समये दा मा [ 'दो वि पाए साह8 'त्ति ] बन्ने पगने भेगा करीने-जिनमुद्रापूर्वक रहीने. [ 'वग्धारिअयाणि 'त्ति ] बन्ने हाथने नमता मूकीने. [ · ईसिंपन्भारगएणं'ति ] प्राग्भार एटले आगळ अवनतपणु. ['अहापणिहिए हिं गत्तेहिं 'ति] यथास्थित गात्रोवडे. [ 'बीससाए 'त्ति ] स्वभावे ज. [ 'पासइ य तत्थ 'त्ति ] त्यां सौधर्मकल्पमां जूए छे. [ 'मघवं 'ति ] मोटा मेघोने वश राखनार ते मघवा तेने, [ 'पाकसासणं'ति ] पाक नामना बळुका शत्रुने मायाशिक्षा करनार ते पाकशासन-तेने, [ 'सयक्कउंति ] जेणे कार्तिक शेठना जीवनमा (पोताना आगळना जीवनमा ] एक जातना अभिग्रहरूप सो सिन प्रतिमाओने (ऋतुओने ) अथवा श्रावकनी पांचमी प्रतिमारूप सो प्रतिमाओने (क्रतुओने ) वही हती ते शतक्रतु-तेने, [ 'सहस्सक्खं 'ति ] हजार शक्रन
आंखवाळो ते सहस्राक्ष-तेने, इंद्रने पांचसे मंत्रिओ छे अने पांचसे य मंत्रिओनां नेत्रो इंद्रना काममा वपराय छे माटे ते नेत्रो, औपचारिक रीते इंद्रना पण कहेवाय छे अने तेने लइने इंद्रने हजार आंखो छ एम कल्पाय छे. [ 'पुरंदरं'ति ] असुरादिकना नगरोनो नाश करनार ते पुरंदर-तेने, [ 'जाव पुरंदर, दस दिसाओ'त्ति ] अहीं यावत् ' शब्द मूक्यो छे माटे " दक्षिणार्ध लोकनो धणी, बत्रीश लाख विमाननो उपरी, ऐरावण हाथिना वाहनवाळो, सुरोनो इंद्र, रज विनानां अने आकाश जेवां निर्मळ वस्रोने पहेरनार, माळावाळा मुकुटने माथे मूकनार, जाणे नवां ज न होय एवां सुंदर अने विचित्र तथा चंचळ सुवर्ण कुंडळो द्वारा जेना गालो चळके छे एवो, " इत्यादि-अर्थात् एवा प्रकारना इंद्रने चमरराज जूए छे. ए बधी हकीकत " दिव्य तेजवडे, दिव्य लेश्यावडे " आ अर्थ सुधी कहवी. हवे, ज्यारे चमरराजे इंद्रने जोयो त्यारे सौधर्मकल्पमां इंद्र, केटला परिवार साथे बेठो छे अने शुं करे छे, ते वातने दर्शावबा कहे छ के, [ 'सोहम्मे' इत्यादि. ] [ 'अपस्थिअपत्थो 'त्ति ] अप्रार्थित-अनिष्ट-वस्तुनी प्रार्थना करनार-मरणनो इच्छुक, [ 'दुरंतपंतलक्खणे 'त्ति ] एना लक्षणो नठारां परिणामवाळां छे माटे ज ते खराब लक्षणोवाळो कहेवाय. [ 'हीणपुन्नचाउद्दसे 'त्ति ] हीणी पुण्य चादशने दिवसे जन्मेल-जन्मने माटे चौदश तिथि पवित्र मनाय छे, अने अत्यंत भाग्यवंतना जन्म समये ज ते चौदश पूर्ण होय छे. अहीं चमरराजे शक इंद्रने 'हीणी पुण्य चौदशने दिवसे जन्मेल' एवं विशेषण आपवाथी ते उपर ए विशेषण द्वारा पोतानो आक्रोश दर्शाव्यो छे. [जं णं मम' इत्यादि. ] मारे आ आवी जातनी दिव्य देवऋद्धि होवा छतां तथा में दिव्य देव प्रभावने लब्ध, प्राप्त अने सामे आण्या छता, [ 'उप्पिं 'ति ] मारा ज उपर, [ 'अप्पुस्सुर 'त्ति ] गभराट विना-शांतिपूर्वक-ओछी उतावळे. [ 'अच्चासाइत्तए 'त्ति] शोभाथीभ्रष्ट करवाने. ['उसिणे 'त्ति कोपना संतापथी उनो थयो, कोपसंतापजन्य उनाप' कोइने' स्वाभाविक पण होय माटे कहे छे के, [ 'उसिणभूए 'त्ति ] अस्वाभाविक उकळाटने पामेलो.. [ 'एगे'त्ति ] कोइनी सहाय न होवाथी एकलो, घणो परिवार होय, पण जो जोइए तेवी सहायता न होय तो कार्य करनार मनुष्य, व्यवहारथी एकलोज गणाय छे माटे कडं छे के, [ 'अबीए 'त्ति ] एक बाळक पण जेनी साथे नथी एवो अर्थात् एकलो ज. [ 'एग मह 'ति ] एक मोटा 'शरीरने ' एम संबंध करवो.
३. 'घोरं हिंस्राम् , कथम् !, यतो घोराकारां हिंस्राकृतिम् , 'भीमं 'ति भीमाम्-विकरालत्वेन भयजनिकाम् , कथम् !, यतो भीमाकारां भयजनकाकृतिम् , 'भासुरं'ति भास्वराम् , 'भयाणीअं'ति भयम्-आनीतं यया सा भयानीता, अतस्ताम् , अथवा भयं भाहे खाद्, अभी प्-ितपरेवारभूतम् , उल्का-स्फुलिङ्गादिसैन्यं यस्याः सा भयानीका, अतस्ताम् ' गंभीरं'ति गम्भीराम्-विकीर्णावयवत्वात् 'उत्तासणयं "ति उत्त्रासनिकाम्, 'त्रसी उद्वेगे' इति वचनात् स्मरणेनाप्युद्वेगज निकाम्, 'महाबोदि 'ति महाप्रभावतनुम् 'अप्फोडेई 'त्ति करःस्फोटं करोति, 'पायदद्दरगं'ति भूमेः पादेन आस्फोटनम् , 'उच्छोलेइ 'त्ति अग्रतो मुखां चपेटा ददाति 'पच्छोलेइ 'त्ति पृष्ठतो मुखां चपेटां ददाति, 'तिवई छिदइ 'त्ति मल्ल इव रङ्गभूमौ त्रिपदीच्छेदं करोति, 'ऊसवेइ 'त्ति उच्छृतं करोति, 'विडंबेइ 'त्ति विवृत करोति, 'आकडन्ते व 'त्ति समाकर्षयन्निव, 'विउन्माएमाणे 'त्ति व्युद्धाजमानः शोभमानः, विजम्भमाणो वा, व्युद्भाजयन् वाऽम्बरतले परिघरत्नमिति योगः. 'इंदकीलं 'ति गोपुरकपाटयुगसंधिनिवेशस्थानम्', 'न हि ते 'त्ति नैव तव 'फुलिंगजाला' इत्यादि. स्फुलिङ्गानाम् , ज्वालानां च या मालाः तासां यानि सहस्राणि तानि, तथा तैः, चक्षुर्विक्षेपश्च चक्षुर्भमः,दृष्टिप्रतिघातश्च दर्शनाभावः, चक्षुर्विक्षेप-दृष्टिप्रतिघातम् , तदपि कुर्वत्-अपि विशेषणसमुच्चये. 'हुअवह '-इत्यादि. हुतवहातिरेकेण यत् तेजः, तेन दीप्यमानं यत् तत् तथा, ' जइणवेगं "ति जयी शेषवेगवद्वेगजयी वेगो यस्य तत् तथा, 'महन्मयं 'ति महा भयमस्मादिति महद्भयम् , कस्मादेवम् ? इत्याह-भयकर भयकर्त, 'झियाइ 'त्ति ध्यायति-किमेतत् ! इति चिन्तयति, तथा 'पिहाइ 'त्ति स्पृहयति-यद्येवंविधं प्रहरणं मम अपि स्यादित्येवं तदभिलषति, स्वस्थानगमनं वाऽभिलषति, अथवा 'पिहाइ 'त्ति अक्षिणी पिधत्ते निमीलयति, 'पिहाइ झियाइ 'त्ति पूर्वोक्तमेव क्रियाद्वयं व्यत्ययेन करोति, अनेन च तस्यातिव्याकुळता उक्ता. 'तहेव 'त्ति यथा ध्यातवान्, तथैव तक्षण एवेत्यर्थः, 'संभग्गमउडविड,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org