SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीरायचन्द्र-जिनागमसंग्रहे-- शतक ३.-उद्देशक ? भंते' 'त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ (ति), 'हे भगवन् !' एम कही भगवान् गौतम, श्रमण भगवंत मनमंसइ (ति), एवं वया (दा) सी:-अस्थि णं भन्ते ! इमीसे हावीरने वांदे छे, नमे छे अने वांदी, नमी तेओ आ प्रमाणे रयणप्पभाए पुढवीए अहे असुरकुमारा देवा परिवसंति ? बोल्या:-हे भगवन् ! आ रत्नप्रभा पृथिवीनी नीचे असुरकुमारदेवो रहे छ ? १. उ०-गोयमा ! णो इणहे समझे १. उ०—हे गौतम ! ए अर्थ समर्थ नथी-एम नथी.-ए प्रएवं जाव-अहेसत्तमाए पुढवीए, सोहम्मस्स कप्पस्स अहे जाव. माणे यावत्-सातमी पृथिवीनी नीचे पण असुरकुमारदेवो रहेता नथी. तथा ए ज रीते सौधर्मकल्पनी अने यावत्-बीजा कल्पोनी पण नीचे असुरकुमारदेवो रहेता नथी. २. प्र०-अस्थि णं भन्ते ! ईसिप्पभाराए पुढवीए अहे २. प्र०—हे भगवन् ! ईषत्प्राग्भारा पृथिवीनी नीचे असुरअसुरकुमारा देवा परिवसंति ? कुमारदेवो रहे छे ? २. उ०-नो इणहे समढे. २. उ०—हे गौतम ! ए अर्थ समर्थ नथी-एम नथी. ३. प्र०--से कहिं खाइ णं भंते ! असुरकुमारा देवा परिव- ३. प्र०—हे भगवन् ! त्यारे कयु एवं प्रसिद्ध स्थान छे के, संति ? ज्यां असुरकुमारदेवो निवास करे छे ? ३. उ०-गोयमा ! इमीसे रयणप्पभाए पुढवीए असीओ- ३. उ०-हे गौतम ! एक लाख अने एंशी हजार योजननी (उ)त्तरजोयणसयसहस्सबाहल्लाए, एवं असुरकुमारदेववत्तव्वया, जाडाई वाळी आ रत्नप्रभा पृथिवीनी वचगाळे ते असुरकुमारदेवो जाव-दिव्वाइं भोगभोगाइं भुजमाणा विहरंति, रहे छे. अहीं असुरकुमारो संबंधी बधी वक्तव्यता कहेवी अने यावत्- तेओ दिव्यभोगोने भोगवता विहरे छे. ४. प्र०-अस्थि णं भन्ते ! असुरकुमाराणं देवाणं अहेगति- ४. प्र०-हे भगवन् ! ते असुरकुमारोमां एवं सामर्थ्य छे के विसये? तेओ पोताना स्थानथी नीचे जइ शके ? ४. उ०-हंता, अत्थि. ४. उ०—हे गौतम ! हा, तेओमां पोताना स्थानथी नीचे जवानुं सामर्थ्य छे. १. मूलच्छायाः-'भगवन् !' इति भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते, नमस्य ति, एवम् अवादीत:-अस्ति भगवन् ! अस्या रत्नप्रभायाः पृथिव्याः अधोऽसुरकुमारा देवाः परिवसन्ति ? गौतम ! नाऽयम् अर्थः समर्थः. एवं यावत्-अधः सप्तम्याः पृथिव्याः सौधर्मस्य कल्पस्य अधो यावत्. अस्ति भगवन् ! ईषत्प्राग्भारायाः पृथिव्याः अधोऽसुरकुमाराः देवाः परिवसन्ति ? नाऽयम् अर्थः समर्थः. अब कुन पुनर्भगवन् ! असुरकुमाराः देवाः परिवसन्ति ? गौतम! अस्याः रत्नप्रभायाः पृथिव्याः अशीत्युत्तरयोजनशतसहस्रबाहल्यायाः-एवम् असुरकुमार देववक्तव्यता, यावत्-दिव्यानि भोगभोग्यानि भुञ्जाना विहरन्ति. अस्ति भगवन् ! असुरकुमाराणां देवानाम् अधोगतिविषयः ? हन्त, अस्ति :-अनु० २. उपरना सूत्रमा आवेली चची असुरकुमारोने लगती छे. एमां आवेलो ' असुर' शब्द विशेष विचारणीय छ. ए शब्दनो प्रयोग पाराणिक कविओए 'दानव' अर्थमां करेलो छे तेम अहीं पण ए, ए ज अर्थने सूचवे छे. आ चर्चामा आगळ जतां एवं पण जणाव्यु छ के, असुरकुमारो अने उपरना (सौधर्मादि) सुरो वच्चे अहिनकुलनी जेवू जातिवैर छे (2) अने ते मात्र एक कारणने लीधे ज तेओ उपर जईने तोफान करे छे-चोरी करे छे अने उपरनी सुरप्रजाने त्रास आप छे. पौराणिक साहित्यमा प्रसिद्धि पामेलो सुराऽसुरनो संग्राम, आ चर्ची साथे मळनो आवे छे. महर्षि यास्के सुराऽसुरना संग्राम विषे जणावतां पोताना निरुक्तमां नीचे प्रमाणे जणाव्यु छे: "अपां च ज्योतिषश्च मिश्रीभावकर्मणाः वर्षकर्म जायते, तत्रोपमाथेन युद्ध- "वादळांनां पेटमा रहेलां पाणी त्यारे ज झरे छे, ज्यारे ते पाणी वायुथी वर्षा भवन्ति "-(निरुक्तमूल.) " अपां च मेघोदरान्तर्गतानाम्, ज्योतिषश्च विटाएलां वैद्युत (विजळीना) प्रकाशथी उपताडित थाय छे. आ रीते पाणो वैद्युतस्य उद्भूतवृत्तेः, मिश्रीभावकर्मणो वर्षकर्म जायते-तेन हि वैधुतेन ज्यो. अने प्रकाशनी प्रतिद्वन्द्विताथी थती क्रियाने वर्षकर्म-वरसाद-कहेवामां आवे तिषा वाय्वावेष्टितेन इन्द्राख्येन उपताज्यमाना आपः प्रस्यन्दन्ते-वर्षभावाय छे. ए ज प्रतिद्वन्द्विताने रूपकनी कल्पनामा ढाळी युद्धरूपे वर्णवी छे. वस्तुतः कल्प्यन्ते, तत्र एवं सति उदक-तेजसेारितरेतरप्रतिद्वन्द्वभूतयोः उपमार्थेन ते जातर्नु (देवासुरनुं) युद्ध नथी, तेम इन्द्रना कोई शत्रुओं नथी" इत्यादि रूपकल्पनया युद्धवी भवन्ति-युद्ध रूपकाणि इत्यर्थः । न हि अत्र यथाभूतं (निरुक्तभा० पृ. १४४-१४५) युद्धमस्ति, न हि इन्द्रस्य शत्रवः केचन सन्ति" इत्यादि (निरुक्तभाष्य-पृ० १४४-१४५) निरुक्तना आ अभिप्रायथी आपणे कही शकीए छीए के. वरसादने प्रसंगे थता गडगडाट अने झबकारानी बीनाने पौराणिक कविओए सुरासुरसंग्रामना रूपकमां ढाळीने वर्णवेली छे. आ रूपक घणुं प्राचीन थएलं होवाथी हवे तो एक इतिहासरूप पण प्रसिद्धि पाम्युं छे. मने लागे छे ते प्रमाणे आ प्रस्तुत सूत्रमा आवेली असरचीन मूळ पण आ ज रूपक छ अने हुं धारूं छउं तेम तो ए रूपक जैनसाहित्यमा आवीने विशेष पुष्ट बन्युं छे-जैनऋषिओए तो एक प्रजानी व्यवस्थानी जेम असुरोनां घरो, स्त्रीओ, सरसामान, घरेणां गाठां, जघन्य अने उत्कृष्ट आयुष्यो, विलासक्रीडा, वैषयिकविनोद, सेना, सेनाधिपतिओ अने लंटफाट विगेरेन रीतसर अने आबेहब संगठन करी ते रूपकात्मकभावने ऐतिहासिक थवानो विशेष प्रसंग आप्यो छे. यास्कनुं निरुक्त हुं धारूं छउँ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy