________________
४४
श्रीरायचन्द्र-जिनाग़मसंग्रहे
शतक ३.-उद्देशक । १२. 'आसुरुत्त'त्ति आसुरुप्ताः-शीघ्रं कोपविमूढबुद्धयः, अथवा स्फुरितकोपचिह्नाः, 'कुविअ'त्ति जातकोपोदयाः 'चंडक्किा'त्ति प्रकटितरौद्ररूपाः, 'मिसमिसेमाण'त्ति देदीप्यमानाः-क्रोधज्वलनेनेति. 'सुंबेणं'ति रज्ज्वा 'उद्गृहति'त्ति अवष्ठीव्यन्ति-निष्ठीवनं कर्वन्ति. 'आकडयिकर्डि'ति आकर्षविकर्षिकाम् , 'हीलेंति'त्ति जात्यायुद्घाटनतः कुत्सन्ति, 'निन्दति'त्ति चेतसा कुत्सन्ति, 'खिंसंति'त्ति स्वसमक्षं वचनैः कत्सन्ति, 'गरहंति'त्ति लोकसमक्षं कुत्सन्त्येव, 'अवमनंति'त्ति अवमन्यन्ते-अवज्ञास्पदं मन्यन्ते, 'तजिति'त्ति अङ्गली-शिरश्चालनेन. 'तालेंति ति ताडयन्ति हस्तादिना, 'परिव्वहति त्ति सर्वतो व्यथन्ते-कदर्थयन्ति, 'पव्वहंति'त्ति प्रव्यथन्ते-प्रकृष्टव्यथामिवोत्पादयन्ति. 'सत्थेव सयणिज्जवरगए'त्ति तत्रैव शयनीयवरे स्थित इत्यर्थः. 'तिवलि अंति त्रिवलिकाम्-भृकुटिं-दृष्टिविन्यासविशेषम् . 'समजोइभूअत्ति समा ज्योतिषाऽग्निना भूता समज्योतिर्भूताः, 'भीअ'त्ति जातभयाः, 'उत्तत्थ'त्ति उत्त्त्रस्ता-भयाज्जातोत्कम्पादिभयभावाः, 'सुसिय'त्ति शुषिताऽऽनन्दरसाः, 'उविग्ग'त्ति तत्त्यागमानसाः. किमुक्तं भवतीत्याह-संजातभया आधावन्ति-ईषद् धावन्ति, परिधावन्ति-सर्वतो धावन्ति. 'समतरंगमाणे'त्ति समाश्लिष्यन्तः, "अन्योन्यमनुप्रविशन्तः" इति वृद्धाः. 'णाई भुज्जो भुज्जो एवं करणयाए'त्ति नैव भूयः, एवं करणाय संपत्स्यामहे' इति शेषः, 'आणा-उववाय-बयण-निदेसे'त्ति आज्ञा 'कर्तव्यमेवेदम्' इत्याद्यादेशः, उपपातः सेवा, वचनमभियोगपूर्वक आदेशः, प्रश्निते कार्ये नियतार्थमुत्तरम् , तत एषां दुन्दुस्ततस्तत्र.
बाकीनी बन्ने आंगळीओ फेलाएली होय-ए जातना कराभिनयर्नु नाम 'हंसयक्त्र' छे” १०० (भ० ना० अ० ९)“बधी आंगळीओ फेलाएली होय, कनिष्ठा उंची होय तथा अंगुठो कुंचित ( वळेलो) होय-ए जातना कराभिनयनुं नाम हंसपक्ष छे” १०३-(भ. ना. अ. ९)
६. उद्गमनोद्गमनपविभाग. ७. आगमनागमनप्रविभाग. ८. आवरणावरणप्रविभाग. ९. अस्तगमनास्तगमनप्रविभाग, १०. मंडलप्रविभाग.
aicket, क्रांत, आ. अध्यर्थ, पिवत छ के,
नाट्यशास्त्रमा मंडलना २० प्रकार दशाव्या छे, ते आ प्रमाणे:-"अति. क्रांत, विचित्र, ललितसंवर, सूचीविद्ध, दण्ड, परिवृत, अलातक, वामविद्ध, सललित, कांत, आकाशगामी, भ्रमर, आस्कंदित, समोसरित, एलकाक्रीडित अण्डित, शकटास्य, अध्यर्ध, पिष्टकुट, चाषगत. ए वीशेर्नु खरूप ११ मा अध्यायमा सविस्तर आपेलं छे. संभवित छ के, मंडलपविभागमां आ मंडलो आवतां होय.
११. हुतविलंबित. १२. सागर-नागप्रविभाग. १३. नंदा-चंपाप्रविभाग. १४. मत्स्याण्डक-मकराण्डक-जार-मारप्रविभाग. १५. कवर्गप्रविभाग-( कप्रविभाग, खपविभाग, गप्रविभाग, घप्रविभाग
अने प्रविभाग) १६. चवगेप्रविभाग. १७. टवर्गप्रविभाग. १८. तवर्गप्रविभाग, १९. पवर्गप्रविभाग. २०, पल्लवप्रविभाग. २१. लताप्रविभाग, २२. द्रुत.
नाट्यशास्त्रमा 'द्वत:' नामनो 'लय' अने द्रुता नामनी गति ( चाल ) जणावी छे." ५१-१२-(भ० ना० अ० १२)
२३. विलंबित. २४. द्रुतविलंबित. २५. अंचित.
माथाने लगता कुल १३ अभिनयो छे, तेमां आ ' अंचित' अभिनय आठमो आवे छे. "कोई चितांतुर मनुष्य, हाथ उपर हडपची टेकवीने पोतार्नु माथु नमर्नु राखे-ए जातना मस्तकाकारनुं नाम 'अंचित' अभिनय छे.” आ अभिनय व्याधिना, मूछीना अने दुःखनी चिंताना प्रसंगे करवामां आवे छे. २९-(भ० ना० अ० ८) तथा पगना छ अभिनयोमां पण आ अंचित अभिनय चोथो आवे छे. एनुं स्वरूप आ प्रमाणे छे:-जे पगनी बधी आंगळीओ अंचित ( उंची) होय तेनुं नाम 'अंचित पाद' छे२४२ (म० ना० अ०९)
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International