SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ३४७ पण शतक ६.-उद्देशक १०. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. पुद्गलोने आत्मद्वारा ग्रहण करी आहरता नथी. जेम · नैरयिको परत्वे कयुं तेम यावत् वैमानिको सुधी दंडक कहेवो. ४. जीवाधिकाराद एवेदमाहः-' नेरइया णं' इत्यादि. ' अत्तमायाए ' त्ति आत्मनाऽऽदाय गृहीत्वा इत्यर्थः. 'आयसरीरखेत्तोगाढे' ति स्वशरीरक्षेत्रेऽवस्थितान् इत्यर्थः, ' अणंतरखेत्तोगादे' ति आत्म-शरीरावगाहक्षेत्राऽपेक्षया यदनन्तरं क्षेत्र तत्राऽवगाढान इत्यर्थः. 'परंपरखेत्तोगाढे' ति आत्मक्षेत्राद यत्परं क्षेत्रं तत्रावगाढान् इत्यर्थः. ४. जीवनो अधिकार होवाथी ज आ सूत्र कहे छः [' नेरइया णं' इत्यादि. ] [ ' अत्तमायाए ' त्ति ] आत्मद्वारा ग्रहण करीने. . ['आयसरीरखेत्तोगाढे ' ति] पोताना शरीरक्षेत्रमा रहेलां पुद्गलोने, [ 'अणंतरखेत्तोगाढे ' त्ति ] आत्मशरीरावगाह क्षेत्रनी आत्मशरोरक्षेत्र. अपेक्षाए जे अनंतर क्षेत्र-तेमां रहेल पुद्गलोने, [ ' परंपरनेत्तोगाढे ' त्ति ] आत्मक्षेानी अनंतरना क्षेत्रथी जे पर क्षेत्र ते परंपरक्षेत्र, तेमां अनंतर अने परंपर क्षेत्र. अवगाढ-रहलां-पुद्गलोने. केवली अने इंद्रियो. १२. प्र०-केवली णं भंते ! आयाणेहि जाणति, पासति ? १२. प्र०—हे भगवन् ! केवलिओ इंद्रियोद्वारा जागे? जूए ! १२. उ०-गोयमा! नो तिणद्दे समढे. १२. उ.-हे गौतम ! ए अर्थ समर्थ नथी. १३. प्र०-से केणड्डेणं ! १३. प्र०-हे ( भगवन् ! ) ते शा हेतुथी ? १३. उ०-गोयमा। केवली णं पुरथिमणं मियं पिजाणइ, १३. उ०—हे गौतम ! केवली पूर्वमा मितने पण जाणे अने अमिय पि जाणइ, जाव-निव्वुडे दंसणे केवलिस्स, से तेणद्वेणं. अमितने पण जाणे यावत् केवलिनुं दर्शन निवृत छे, ते हेतुथी एम छे. गाहा: 'जीकाण य सुहं दुक्खं जीधे जीवति तहेव भविया य, -गाथा:-जीवानुं सुख अने दुःख, जीव, जीवनुं प्राणधारण, तेम एगंतदुक्खं वेयण-अत्तमायाय केवली.. ज भव्यो, एकांत दुःखवेदना, आत्मद्वारा पुद्गलोनुं ग्रहण अने केवली (आटला विषय संबंधे आ दशम उद्देशामां विचार को छे.) -सेवं भते 1, सेवं भंते ! त्ति. -हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे. ( एम कही विहरे छे.) भगवंत-अजसुहम्मसामिपणीए सिरीभगवईसुत्ते छट्ठसये दसमा उद्देसो सम्मत्तो. ५. 'अत्तमायाए ' इत्युक्तम् , अत आदानसाधात् केवली णं' इत्यादि सूत्रम् , तत्र च ' आयाणेहिं ' ति इन्द्रियैः. दशमोदेशकार्थसंग्रहगाथा:-'जीवाण' इत्यादि-गतार्था. प्रतीत्य भेदं किल नालिकेरं षष्ठं शतं मन्मतिदन्तभञ्जि, तथापि विद्वत्सभसच्छिलायां नियोज्य नीतं स्व-परोपयोगम्. ५. [' अत्तमायाए '] एटले ' आत्मद्वारा आदान-ग्रहण-करी ' एम कयुं छे माटे आदानना साधर्म्यथी ( केवलिना आदानने लगतुं) [' केवली णं' इत्यादि ] सूत्र का छे अने तेमां [' आयाणेहिं ' ति ] आदान-इंद्रियो-वडे, [ ' जीवाण' इत्यादि ] गापा दशम उद्देशना केवली अने आदान. अर्थनी संग्राहिका छे अने ते गतार्थ छे. शिलाए योजी जेम नालिएर खवाय होंशे तेम आकरूं आ, विद्वत्सभारूप शिलाए योजी छटुं विवेच्यु शत खान्यहेतु. १. मूलच्छायाः-केवली भगवन् ! आदानैः-आयतनैर्जानाति, पश्यति ? गौतम ! न तदर्थः समर्थः, तत् केनाऽर्थेन ? गौतम ! केवली पौरस्त्येन मितमपि जानाति, अमितमपि जानाति, यावत्-निर्वृतं दर्शनं केवलिनः, तत् तेनाऽर्थेन. गाथा-'जीवानां ' च सुखं दुःखं जीवो जीवति तथैव भव्याश्च एकान्तदुःखं वेदनाऽऽत्मना आदाय केवली'.तदेवं भगवन् !, तदेवं भगवन् । इति.-अनु० षष्ठ शतक समाप्त. घेडारूपः समुद्रेऽखिलजलचरिते क्षारभारे भवेऽस्मिन् दायी यः सद्गुणानां परकृतिकरणाद्वैतजीवी तपस्वी । अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति-शान्त्योः-दद्यात् श्रीवीरदेवः सकलशिवसुखं मारहा चाप्तमुख्यः । Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy