________________
३४६
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ६.-उद्देशक १०.
९. उ०-गोयमा ! जनं ते अन्नउत्थिया, जाव-मिच्छं ९. उ०—हे गौतम! ते अन्यतीर्थिको जे काइ यावत् कहे छे ते एवं आहिंसु, अहं पुण गोयमा! एवं आइक्खामि, जाव- ते ए प्रमाणे मिथ्या कहे छे, हे गौतम! वळी, हुं आ प्रमाणे कहुं छु परूवेमि-अत्यंगइया पाणा, भूया, जीवा, सत्ता एगंतदुक्खं वेयणं यावत् प्ररूपुंछ के, केटलाक प्राणा, भूतो, जीवो अने सत्वो एकांत वेयंति, आहच सायं; अत्थेगतिया पाणा, भूया, जीवा सत्ता दुःखरूप वेदनाने वेदे छे अने कदाचित् सुखने वेदे छे, तथा केटएगंतसायं वेयणं वेयंति, आहच अस्सायं वेयणं वेयंति; अत्थे- लाक प्राणा, भूता, जीवा अने सत्त्वो एकांत सुखरूप वेदनाने वेदे छे गइया पाणा, भूया, जीवा, सत्ता वेमायाए वेयणं वेयंति, आहञ्च अने कदाचित् दुःखने वेदे छे, बळी, केटलाक प्राणा, भूतो, जीवो सायमसायं.
अने सत्त्वो विविध प्रकारे वेदनाने वेदे छे एटले छे कदाचित् सुखने
अने कदाचित् दुःखने वेदे छे. १०. प्र०-से केणद्वेण ।
१०. प्र०--(हे भगवन् ! ) ते शा हेतुथी ? १०. उ०-गोयमा ! नेरइया एगंतदुक्खं वेयणं वेयंति- १०. उ०-हे गौतम ! नैरयिको एकांत दुःखरूप वेदनाने आहच सायं, भवणवइ-वाणमंतर-जोइस-वेमाणिया एगंतसायं वेदणं वेदे छे अने कदाचित् सुखने वेदे छे, भवनपतिओ, वानव्यतरो, वयी, आहच असाय; पुढविक्काइया, जाव-मणुस्सा वेमायाए ज्योतिप्को अने वैमानिको एकांत सुखरूप वेदनाने वेदे छे अने कदावेयणं वयंति, आहच सायमसायं-से तेणद्वेणं.
चित् दुःखने वेदे छे. पृथिवीकायथी मांडी यावत् मनुष्यो सुधीना जीवो विविधप्रकारे वेदनाने वेदे छे एटले कदाचित् सुखने अने
दुःखने वेदे छे, ते हेतुथी पूर्वे ए प्रमाणे कर्जा छे, ३. जीवाऽधिकारात् तद्गतामेव अन्यतीर्थिकवक्तव्यतामाहः-' अन्नउत्थिया' इत्यादि. ' आहच सायं' ति कदाचित् साता वेदनाम् , कथम् इति चेत् ! उच्यते:-" उववारण व सायं नेरइओ देवकम्मुणा वा वि." 'आहच्च असायं' ति देवा आहनन-प्रियविप्रयोगादिषु असातां वेदनां वेदयन्तीति. 'मायाए 'त्ति विविधया मात्रया कदाचित् साताम् , कदाचिद असाताम् इत्यर्थः.
३. हवे जीवनो अधिकार होवाथी ते जीव परत्वे ज अन्यतीर्थिकोनी वक्तव्यता कहे छ, [ 'अन्नउत्थिया' इत्यादि.] आहन्च सुख. सायं ' ति ] कदाचित् सुखने-शाता वेदनाने, ए प्रमाणे केवी रीते छ ? तो कहे छ के, “ नैरयिक जीव उपपातवडे-तीर्थकरना जन्मादि देवनो प्रयोग. प्रसंगने लीधे-तथा देवना प्रयोगद्वारा कदाचित् सुखने वेदे छे." [' आहच्च असायं' ति ] देवो परस्परना आहननमा अने प्रिय दुःख. वस्तुना वियोगादिमां असाता-दुःखरूप वेदनाने कदाचिद् वेदे छ, [ 'वेमायाए ' त्ति ] विविधमात्राए एटले कोइ दिवस सुखने अने कोइ दिवस दुःखने वेदे छे.
नैरयिकादिनो आहार. ११. प्र०-नैरइया! णं भंते ! जे पोग्गले अत्तमायाए आ- ११. प्र० -- हे भगवन् ! नैरयिको आत्मद्वारा ग्रहण करी हाति त कि आयसरीरखेत्तोगाढे पोग्गले अत्तमायाए आहाति, जे पुद्गलोने आहरे छे ते शुं आत्मशरीर क्षेत्रावगाढ पुदगलोने अणंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारेंति; परंपरखेत्तोगाढे आत्मद्वारा ग्रहण करी आहरे छे ? के अनंतरक्षेत्रावगाढ पुदगलोने पोग्गले अत्तमायाए आहारति ?
आत्मद्वारा ग्रहण करी आहरे छे ! के परपर क्षेत्रावगाढ पुद्गलाने
आत्मद्वारा ग्रहण करी आहरे छे ? ११. 30-गोयमा ! आयसरीरखेत्तोगाढे पोरगले अत्तमायाए ११. उ०-हे गौतम ! आत्मशरीर क्षेत्रावगाढ पुदगलाने आहारैति, नो अणंतरखेत्तोगाढे पोग्गले अत्तमायाए आहारोति, आत्मद्वारा ग्रहण करी आहरे छे अने अनंतरक्षेत्रावढि पुदगलाने नो परंपरखेत्तोगाढे; जहा नेरइया तहा जाव-वेमाणियाणं दंड ओ. आत्मद्वारा ग्रहण करी आहरता नथी, तेम ज परंपर क्षेत्रावगाढ
१. मूलच्छायाः-गौतम ! यत् ते अन्ययूथिकाः, यावत्-मिथ्या ते एवम् आहुः, अहं पुनगौतम ! एवम् आख्यामि, यावत्-प्ररूपयामिअस्त्येककाः प्राणाः, भूताः, जीवाः, सवा एकान्तदुःखां वेदनां वेदयन्ति-आहत्य - सातम्, अस्येककाः प्राणाः, भूताः, जीवाः, सवा एकान्तसाता वेदनां वेदयन्ति-आहत्य असातं वेदना, वेदयन्ति; अस्त्येककाः प्राणाः, भूताः, जीवाः, सत्या विमात्रया वेदना वेदयन्ति आहत्य साता-ऽसातमू. तत् केनाऽर्थन ? गौतम ! नैरयिका एकान्तदुःखां वेदनां वेन्यन्ति, आहत्य सातम् , भवनपति-बानव्यन्तर-जोतिष्क-वैमानिका एकान्तसातां वंदनां वेदयन्ति, आहत्याऽसातम् । पृथिवीकायिकाः, यावत् - मनुष्या विमात्रया वेदनां वेदयन्ति, आहत्य साता-5सातम्-तत् तेनाऽर्थनः-अनु०
१. प्र. छाया:-उपपातेन वा सात नैरयिको देवकर्मणा वाऽपिः-अनु०
१. मूलच्छाया:-रयिका भगवन् ! यान् पुद्गलान् आत्मना आदाय आहरन्ति ते किम् आत्मशरीरक्षेत्रावगाढान् पुद्गलान् आत्मना आदाय आहरन्ति, अनन्तरक्षेत्रावगाढान् पुद्गलान् आत्मना आदाय आहरन्ति; परंपराक्षेत्रावगाढान् पुद्गलानात्मना आदाय आहरन्ति ! गौतम ! आत्मशरीरक्षेत्रावगाढान् पुगलान् आत्मना आदाय आहरन्ति, न अनन्तरक्षेत्रावगाढान् पुगलान् आत्मना आदाय आहरन्ति, न परंपराक्षेत्रावगाढान यथा नैरयिकास्तथा यावतू-वैमानिकानां. दण्डकः-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org