________________
शतक ६-उद्देशक ८.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र. बंभलागेस्स उवरिं सव्वहि देवोपकरतिः पच्छियव्यो य बायरे देव करे छ, ए प्रमाणे ब्रह्मलोकमा पण जाणवू, ए प्रमाणे ब्रह्मलोकनी आउकाए, बायरे अगणिकाए, वायरे वणस्सइकाए; अन्नं तं चैव. उपर सर्वस्थळे देव करे छे तथा बधे ठेकाणे बादर अप्काय, बादर
अग्निकाय अने वादर वनस्पतिकाय संबंधे प्रश्न करवो, बीजं तेज
प्रमाणे छे-पूर्व प्रमाणे छे. गाहा:
___ गाथा:-तमस्कायमां अने पांच कल्पमा अग्नि अने पृथिवी 'तमुकाए कप्पपणए अगणि-पुढवी य अगणि पुढवीस, संबंधे प्रश्न, पृथिवीओमां अग्नि संबंधे प्रश्न अने पांच कल्पनी उपर 'आऊ तेऊ वणस्सई कप्पुवरिमकण्हराईसु. रहेलां स्थानोमां तथा कृष्णराजिमां अप्काय, तेजस्काय अने
वनस्पतिकाय संबंधे प्रश्न करवो.
१. सप्तमोद्देशके भारतस्य स्वरूपम् उक्तम् , अष्टमे तु पृथिवीनां तदुच्यते, तत्र चाऽऽदिसूत्रम् :-' कइ णं' इत्यादि. 'बादरे अगणिकाए' इत्यादि. ननु यथा बादराग्नेर्मनुष्यक्षेत्रे एव तद्भावाद् निषेध इहोच्यते, एवं बादरपृथिवीकायस्याऽपि निषेधो वाच्यः स्यात्, पृथिव्यादिष्वेव स्वस्थानेषु तस्य भावादिति? सत्यम् , किंतु नेह यद् यत्र नास्ति तत्र सर्व निषिध्यते मनुष्यादिवत् , विचित्रत्वात् सूत्रगतः, अतोऽसतोऽपीह पृथिवीकायस्य न निषेध उक्तः, अप्काय-वयु-वनस्पतीनां विह घनोदध्यादिभावेन भावाद निषेधाऽभावः सुगम एवेति. 'नो नाओ' ति नागकुमारस्य तृतीयायाः पृथिव्या अधोगमनं नास्ति- इत्यत एवाऽनुमीयते. 'नो असुरो, नो नागो' त्ति इहाऽपि अत एव वचनाच्चतुर्थ्यादीनामघोऽसुरकुमार-नागकुमारयोर्गमनं नास्ति-इत्यनुमीयते. सौधर्मे-शानयोस्तु अधोऽसुरो गच्छति चमरवत्, न नागकुमारोऽशक्तत्वात् , अत एवाहः- 'देवो पकरई' इत्यादि. इह च बादरपृथिवी-तेजसोनिषेधः सुगम एव, अस्वस्थानत्वात्. तथाऽप्काय-वायु-वनस्पतीनामनिषेधोऽपि सुगम एव, एतयोरुदधिप्रतिष्टितत्वेन बनस्पतिसंभवात् , बायोश्च सर्वत्र भावादिति.
एवं सणंकमार-माहिंदेस' ति इहाऽतिदेशतो बादराऽप्-वनस्पतीनां संभवोऽनुमीयते, स च तमस्कायसदभावतोऽवसेय इति. 'एवं बभलोयस्स उवरिं सव्वेहि ति अच्युतं यावदित्यर्थः, परतो देवस्याऽपि गमो नास्तीति न तत्कृतबलाहकादेभीवः. 'पुच्छियव्यो यत्ति बादरोऽप्कायः, अग्निकायः, वनस्पतिकायश्च प्रष्टव्यः, 'अन्नं तं चेवत्ति वचनात्-निषेधश्च, यतोऽनेन विशेषोक्ताद् अन्यत् सर्व पूर्वोक्तमेव वाध्यमिति सूचितम् , तथा अवेयकादि-ईषत्प्रारभारान्तेषु पूर्वोक्तं सर्व गेहादिकम् अधिकृतवाचनायाम् अनुक्तमपि निषेधतोऽध्येयमिति, अथ पृथिव्यादयो ये यत्राऽध्येतव्यास्तान् सूत्रसंग्रहगाथयाऽऽह:-'तमुक्काए गाहा.' 'तमुक्काए' त्ति तमस्कायप्रकरणे प्रागुक्ते, 'कप्पपगए' त्ति अनन्तरोक्तसौधर्मादिदेवलोकपञ्चके ' अगणि-पुढवी य' त्ति अग्निकाय-पृथिवीकायौ अध्येतव्यो. 'अस्थि णं भंते ! बादरे पुढाविकाएं, बादरे अगणिकाए ? नो इणद्वे समढे, नण्णत्थ विंगहगतिसमावन्नएणं' इत्यनेनाऽभिलापेन. तथा ' अगणित्ति अग्निकायोऽध्येतव्यः, 'पुढवीसु' त्ति रत्नप्रभादिपृथिवीसूत्रेषुः ‘अस्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे बादरे अगणिकाए ? ' इत्याद्यभिलापेन इति, तथा 'आउ-तेउ-वणस्सइ 'त्ति अकाय-तेजो-वनस्पतयोऽध्येतव्याः अस्थि णं भंते ! बादरे आउकाए, बायरे तेउकाए, बायरे वणस्सइकाए ? णो इणढे समढे' इत्यादिनाऽभिलापेन, केषु ? इत्याहः- कप्पुवरिमि' त्ति कल्पपञ्चकोपरितनकल्पसूत्रेषु, तथा 'कण्हराईसु' त्ति प्रागुक्ते कृष्णराजीसूत्रे इति, इह च ब्रह्मलोकोपरितनस्थानानाम्-अध्येयोऽप्-वनस्पतिनिषेधः, स-यानि अप्-वायुप्रतिष्ठितानि तेषामघः आनन्तर्येण वायोरेव भावात् , आकाशप्रतिष्ठितानामाकाशस्यैव भावाद-अवगन्तव्यः, अग्नेन्तु अस्वस्थानादिति.
१. आगळ आवेला सातमा उद्देशकमां भारत-वर्षनुं स्वरूप जणावेलुं छे, हवे आ शरु थता आठमा उद्देशकमां पृथिवीआनुं स्वरूप
पृथिविमो. कहेवावान छे. अहीं [ ' कइ णं' ] इत्यादि-आदि सूत्र छे. [ 'बायरे अगणिकाए' इत्यादि.] foबादर अग्निकाय, मनुष्य क्षेत्रमा ज छे
शंका. बीजे क्यांय नथी, तेथी ज अहीं रत्नप्रभानी मीचे तेनी हयातीने निषेधेली छे, तेग अहीं यादर पृथिवीकायनी हयातीने पण निषेधवी जोइए,
१. मूलच्छायाः-ब्रह्मलोकस्योपरि सर्वैः (सर्वत्र ) देवः प्रकरोति; प्रष्टव्यश्च यादरोऽप्कायः, बादरोऽग्निकायः, बादरो बनस्पतिवायः; अन्यत् तचैव. गाथाः-'तमस्कायः कल्पपश्चकेऽग्नि-पृथिवी चाऽग्निः पृथिषीषु, आपस्तेजो वनस्पतिः कल्पोपरिमकृष्णराजीपु:-अनु.
१. आ उद्देशकमा जे सात पृथिवीओनो अधिकार छे ते साते नरक-पृथिवीओ छे. ते नरक पृथिवीओमां केवां केवो दुःखो सहवानां होय . ए विषेनुं सविस्तर वर्णन 'सूत्रकृतांग' सूत्रना पांचमा अध्ययन-'निरयविभक्ति' मां करवामां आव्यु छे. अने 'तत्त्वार्थ' सूत्रना श्रीज्ञा अध्यायमा पण ए विषे जणाघवामां आवेलुं छे. 'तत्त्वार्थ' सूत्रवाळी हकीकत संक्षिप्त होवाथी जेवीने तेवी अहीं उतारी लइए छोए: । ____ " रत्नप्रभा, शर्कराप्रभा, वालुकाप्रभा, पंकप्रभा, धूमप्रभा, तमःप्रभा अने महातमः (तमस्तमः) प्रभा-ए, सात नरकनां साल नाम छे. पेली नरक करतां बीजी नरक अधिक विस्तारवाळी छे अने ए रीते उत्तरोत्तर ए साते नरको अधिकाधिक विस्तारवाळी छे. तद्दन नीचे आकाश छे, ते उपर घनवात-एक प्रकारनो घट्ट वायु रहेलो छे, एनी उपर घनजल-एक प्रकारचें जामी गएलुं--पाणी हेलुं छे अने एनी उपर ए साते नरको रहेली छे. (जूओ भ० प्र० ख० पृ० १७०) पहेली नरक पृथ्वीनी जाडाइ (दळ) एक लाख एशी हजार योजननी , बीजीनी जाडाइ एक लाख बत्रीश हजार योजन नी छे अने ए प्रमाणे त्रीजीनी एक लाख अट्ठावीश हजार, चोथीनी एक लाख वीश हजार, पांचमीनी एक लाख अठार हजार, छट्ठीनी एक लाख सोळ हजार अने सातमीनी जाडाइ एक लाख आठ हजार योजननी छे. पेली पृथ्वीगां १३ प्रतर, बीजीमां ४२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org