SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ ३२८ ६. प्र० गरि णं मंते! इसीसे रमणय्यभाए पुडीए अहे बादरे अगणिकाए ! श्रीरायचन्द्र - जिनागमसंग्रहे ६. उ० – गोयमा ! णो इणट्ठे समट्ठे, ननत्थ विग्गहगतिसमायचएणं. ७. प्र० ! इसीसे रणयभाए अहे चंदिम, जाव- तारारूवा ? ७. उ०—णो तिणट्टे सम. ८. प्र० अगं भंते । इसीसे रमणयभाए पुरीए चंदामा ति वा सूरामा विषा ? ८. उ०- णो इणट्ठे समट्ठे, एवं दोच्चार पुढवीए भाणियव्वं, एवं तच्चाए वि भाणियन्त्रं, नवरं देवो वि पकरेति, असुरो वि पकरेति, णो णागो पकरेति चउत्थीए वि एवं नवरं देवो एक्को पकरेति, नो असुरो, नो नागो पकरेति एवं हेडिलासु सम्यासु देवो एक विप ९. प्रo - अस्थि णं भंते ! सोहम्मी-साणाणं कप्पाणं आहे गेहा इवा, गेहावणा इवा ? ९. उ०- नोहण सम १०. प्र० अस्थि णं भंते ! उराला बलाया ? १०. ४०- हंता, अथि देवो पकरेति असुरो व परेड, नो नाओ पकरेइ, एवं थगियसदे वि. ११. प्र० -- अस्थि णं भंते ! बादरे पुढवीकाए, बादरे अगणिकाए ? ११. उ०- णो इणद्वे समद्वे, नण्णत्थ विग्गह गतिसमवा नणं. १२. प्र० – अस्थि णं भंते ! चंदिम - ०१ १२. उ० –ो तिट्टे सम. १३. प्र०- अत्थि णं भंते ! गामा इवा ? १३. उ० को तिगड़े सम. १४. प्र - अस्थि णं भंते ! चंदाभा ति० वा ? १४. उ०- गोवमा ! णो निगडे समझे, एवं सर्णकुमारमाहिदेसु, नपरं देवो एगो पसरेति एवं बंगलोए पि एवं , Jain Education International शतक ६. उद्देश ८. ६. प्र - - हे भगवन् ! आ रत्नप्रभा पृथिवीमां नीचे बादर अग्निकाय छे ? ६. उ० हे गौतम! ए अर्थ समर्थ नधी, अने ए निषेध विग्रहगतिसमापन जीवो सिवाय बीजा जीयो परले जाणो. ७. प्र०—– हे भगवन् ! आ रत्नप्रभा पृथिवीमां नीचे चंद्र यावत् तारारूपो छे ? ७. उ०- ( हे गौतम! ) ए अर्थ समर्थ नथी. ८. प्र० - हे भगवन् ! आ रत्नप्रभा पृथिवीमां नीचे चंद्राभा, सूर्याभा वगेरे छे ? ८. उ०- ( हे गौतम! ) ए अर्थ समर्थ नथी, ए प्रभागे बीजी पृथिवीमां कहेनुं, ए प्रमाणे त्रीजीमां पण कहेवुं, विशेष ए के, त्रीजी पृथिवीमां देव पण करे, असुर पण करे अने नाग न करे. चोथी पृथिवीमां पग एम ज कहेनुं विशेष ए के व्यां एको देव करे पण असुरकुमार के नागकुमार कोइ न करे, ए प्रमाणे बधी नीचेनी पृथियीओमा एको देव करे छे. , ९. प्र० - हे भगवन् ! सौधर्मकल्पनी अने ईशानकल्पनी नीचे गृहो, गृहापणो हे ? ९. उ०- ( हे गौतम ! ) ते अर्थ समर्थ नथी. १०. प्र० - हे भगवन् ! सौधर्म कल्पनी अने ईशान कल्पनी नीचे मोटा मेघो छे! १०. उ०- (हा, गौतम !) मोटा मेघो छे, अने ते मेघो देव करे, असुर पण करे, पण नाग न करे, ए प्रमाणे स्तनित शब्द परवेपण जाणवुं. ११. प्र०-हे भगवन् ! त्यां बादर पृथिवीकाय के बादर अनिका छे! ११. उ० -- (हे गौतम! ) ए अर्थ समर्थ नथी अने आ निषेध विग्रहगतिसमापन्नक सिवायना बीजा माटे जाणवो. १२. प्र० - हे भगवन् ! त्यां चंद्र वगेरे छे ? १२ उ०- ( हे गौतम! ) आ अर्थ समर्थ नथी. १३. प्र० - हे भगवन् ! त्यां ग्रामादि छे ? १३. उ०- ( हे गौतम ! ) ए अर्थ समर्थ नथी. १४. प्र० भगवन्! त्यां चंद्रनो प्रकाश वगेरे छे ! १४. उ० - हे गौतम! ए अर्थ समर्थ नथी, ए प्रमाणे सनकुमार भने महेंद्र देवको हम जाण, विशेष ए के व्यां एकलो 3 2 १. मूलच्छायाः - अस्ति भगवन् । अस्याः रत्नप्रभायाः पृथिव्या अधो बादरोऽग्निकायः ? गौतम ! नाऽयमर्थः समर्थः, नाऽन्यत्र विग्रहगतिसमा पद्मकेन, अस्ति भगवन् ! अस्याः रत्नप्रभाया अधचन्द्रमाः यावत्-तारारूपाः ! न तदर्थः समर्थः अस्ति भगवन् ! अस्याः रत्नप्रभायाः पृथिव्याचन्द्राभाइते वा सूर्याभा इति वा ? नायम् अर्थः समर्थः एवं द्वितीयायाः पृथिव्या भणितव्यम्; एवं तृतीयाया अपे भणितव्यम्, नवरम्: - देवोऽपि प्रकरोति अरोऽपि प्रतिमाः प्रकरोति नवरदेव एकः प्रकरोति न न नामः करोति एवमानस देव एकोऽपि प्रकरोति, अस्ति भगवन् ! सौधर्मेशानयोः कल्पयोरधी गेहा इति वा, गेहापणा इति वा ? नाऽयमर्थः समर्थः, अस्ति भगवन् ! उदारा बलाहकाः ? हन्त, अस्ति, देवः प्रकरोति, असुरोऽपि प्रकरोति, न नागः प्रकरोति, एवं स्तनितशब्देऽपि अस्ति भगवन् ! बादरः पृथिवीकायः, बादरोऽनिकायः ?- नाऽयमर्थः समर्थः, अन्यत्र विग्रहगतिसमापनकेन. अस्ति भगवन् ! चन्द्रमाः ? न तदर्थः समर्थः अस्ति भगवन् ! प्रामा इति वा ? म उदयः समर्थः अस्ति भगवान दृष्टि वा गीतम न तदर्थः समर्थः एवं कुमारमादेवी, नवरा एवं For Private & Personal Use Only www.jainelibrary.org/
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy