SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ शतक ६.-उद्देशक ७. भगवत्सुधमस्वामिप्रणात भगवतीसूत्र. ३२१ गणनीय काळ. ४. प्र०-ऐगमेगस्स णं भंते ! मुहुत्तस्स केवतिया ऊसा. ४. प्र०-हे भगवन् ! एक एक मुहूर्तना केटला उच्छ्वासाद्धा सद्धा वियाहिय' ? कह्या छे ? ४. उ०---गोयमा । असंखेजाणं समयाणं समुदयसमिति- ४. उ०-हे गौतम ! असंख्येय समयना समुदायनी समितिना समागमेणं-सा एगा 'आवलिय' त्ति पवुबइ, संखेज्जा आवलिया समागम्थी जेटलो काळ थाय ते एक आवलिका कहेवाय छे अने उसासो, संखेज्जा आवलिया निस्सासो संख्येय आवलिकानो एक उच्छ्वास, संख्येय आवलिकानो एक 'हस्स अणवगलस निरुवकिट्ठस्स जंतुणो, निःश्वास, 'तुष्ट, अनवकल्य-घडपण विनाना अने व्याधिरहित एगे ऊसास-नीसासे एस पाणु त्ति वुच्चइ. एक जंतुनो एक उच्छ्वास अने निःश्वास ते एक प्राण कहेवाय 'सत्त पाणणि से थोवे, स त थोभाई से लवे, छे.' 'सात प्राण ते स्तोक कहेवाय छे, सात स्तोक ते लव कहेवाय लवाणं सत्तहत्तरिए एस मुहुत्ते वियाहिए' छे, सत्योतेर (७७ ) लव, ते एक मुहूर्त कहेवाय छे,' ३७७३ 'तिनि सहस्सा सत्त सयाई, तेवत्तरिं च ऊसासा, 'उच्छवास, ए एक मुहूर्त, एम अनंतज्ञानिओए दीर्छ छे.' ए एस मुहुत्तो दिवो सब्दोह अणंतनाणीहि. गुहूर्त प्रमाणे त्रीश मुहूर्तनो एक अहोरात्र थाय छे, पंदर अहोरात्रनो एएणं मुहत्तपमाणेणं तीसमुहुत्तो अहोरत्तो, पन्नरस अहोरत्ता एक पक्ष थाय छे. बे पक्षनो एक मास थाय छे, बे मासनो एक पक्खो, दो पक्खा मासे, दो मासा उड़, तिनि य उड़ अयणे, ऋतु थाय छे, त्रण ऋतुनुं एक अयन थाय छे, बे अपनन एक दो अयणे संवच्छरे, पंचसंवच्छरिए जुगे, वीसं जुगाई वाससयं, संवत्सर थाय छे, पांच संवत्सरचें एक युग थाय छे, वीश युगनां दस वाससयाई वाससहस्सं, सयं वाससहस्साणं वाससयसहस्स, १०० वरस थाय छे दशसो बरसनां एक हजार वर्ष थाय छे, चउरासीई वाससयसहस्साणि से एगे पुव्वंगे, चउरासीई पुच्वंगा सो हजार वर्षनां एकलाख वरस थाय छ चोराशी लाख वर्ष, ते सयसहस्साई से एगे पुव्वे; एवं तुडिअंगे, तुडिए; अडडंगे, एक पूर्वांग थाय छे, चोरासी लाख पूर्वांग, ते एक पूर्व थाय छ-ए अडडे; अबवंगे, अबवे; हहअंगे, हहए; उप्पलंगे, उप्पले पउमगे प्रमाणे त्रुटितांग, त्रुटित, अडडांग, अडड, अवांग अबव, पउमे; नलिणंगे, नलिणे; अत्थान उरंगे, अत्थनिउरे; अतअंगे, हूहूआंग, हूहूअ, उत्पलांग, उत्पल,पद्मांग, पद्म, नलिनांग, नलिन, अतुए; पउअंगे, पउए या नवुअंगे, नवुए य; चूलिअंगे, चलिआय; अर्थनिउरांग, अर्थनिउर, अयुतांग, अयुत, प्रयुतांग प्रयुत, नयुतांग, सीसपहेलि अंगे, सीसपहेलिया-एतार ताव गणिए, एताव ताव नयुत, चूलिकांग, चूलिका, शीर्षप्रहेलिकांग अने शीर्षप्रहेलिका; गणियस्स विसए; तेण परं उवमिए. अहिं सुधी गणित छे-अहिं सुधी गणितनो विषय छे अने त्यार बाद औपमिक एटले अमुक संख्यावडे नहि पण मात्र उपमावडे जे जणावी-जाणी-शकाय एवो काळ छे. २. अनन्तरं स्थितिरुक्ता, अतः स्थितेरेव विशेषाणां मुहर्तादीनां स्वरूपाऽभिधानार्थम् आहः-'उसासद्धा वियाहिय' त्ति उच्छ्वासाद्धा उच्छ्वासप्रमितकालविशेषाः, व्याख्याता उक्ता भगवद्भिरिति. अत्रोत्तरम् :-' असंखेज' इत्यादि. असंख्यातानां समयानां सम्बन्धिनो ये समुदाया वृन्दानि, तेषां याः समितयो मीलितानि, तासां यः समागमः संयोगः समुदयसमितिसमागमः; तेन यत् कालमानम् , 'भवति' इति गम्यते, सा एका आवलिका इति प्रोच्यते. 'संखेज्जा आवलिय' ति किल षट्पञ्च शदधिकशतद्वयेनाSSबलि कानां क्षुलकभवग्रहणं भवति, तानि च सप्तदशसातिरेकाणि उच्छ्वास-निःश्वासकाले, एवं च संख्याता आवलिका उच्छ्वासकालो भवति. 'हदुस्स' इत्यादि. हृष्टस्य तुष्टस्य, अनवकल्यस्य जरसाऽनभिभूतस्य, निरुपक्लिष्टस्य व्याधिना प्राक्, सांप्रतं चाऽनभिभूतस्य जन्तोर्मनुष्यादेरेक:-उच्छ्वासेन सह निःश्वासः उच्छ्वासनिःश्वास: 'यः' इति गम्यते, एषः प्राण इत्युच्यते. 'सत्त' इत्यादि-गाथा. 'सत्त पाणूइं ' ति प्राकृतत्वात् सप्त प्राणा उच्छ्वास-निःश्वासाः, 'ये' इति गम्यते, ‘स स्तोक इत्युच्यते' इति वर्तते, एवं सप्त स्तोका ये स लवः, लवानां सप्तसप्तत्या एषोऽधिकृतो मुहूतों व्याख्यात इति. 'तीन सहस्सा' ग हा अस्या भावार्थोऽयम्-सप्तभिरु १. मूलच्छाया:- एककस्य भगवन् ! मुहूर्तस्य कियन्तः उच्छ्वासाद्धा व्याख्याताः ? गौतम ! असंख्य पानां समयानां समुदयसमितिसमागमेन सा एकाऽऽवलिका इति प्रोच्यते, संख्येया आवलिका उच्छवासः, संख्येथा आवलि का नि:श्वासः- दृष्टस्याऽनवकल्यस्य निरु क्लिष्टय जन्तोः, एक उच्छवासनिःश्वास एष प्राण इत्युच्यते. 'सप्त प्राणाः स स्तोकः, सप्त स्तोकाः स लवः, लवानां सप्तसप्ततिः-एष मुहूती व्याख्यातः 'त्रीणि सहस्राणि, सत शतानि त्रिसप्ततिश्चोच्छ्वासा एष मुहूता दृष्टः सर्वजैः अनन्त ज्ञानिमिः.' एतेन मुहूर्तप्रमाणेन त्रिंशद्मुहूती होरात्रः, पञ्चदश अहोरात्राः पक्षः, दो पक्षा मासः,दा मासा ऋतुः, त्रयश्च ऋतवोऽयनम्, द्वे अयने संवत्सरम् , पश्चसंवत्सरिको युगः, वंशतिर्युगानि वर्षशतम् , दश वर्षशतानि वर्षसहनम् , श वर्षसहस्राणां वर्षशतसहस्रम्, चतु शीतिवर्षशतसहस्रणि तदेकं पूर्व गम् , चतु शीतिः पूर्वाङ्गानि शतसहस्राणि तद् एकं पूम्। एवं त्रुटितागम् , त्रुटितम्; अटटाङ्गम्, अटटम्, अववागम् , अवयम् ; हूहूकाङ्गम् , हूहूकम् ; उत्पलाङ्गम् ; उत्पलम् ; पद्माकम् , पद्मम् ; मलिन ङ्गम् , नलिनम् ; अर्थनिपूराङ्गम् , अर्थ निपूरम् ; अयुतासम्, अयुतम् ; प्रयुताङ्गम् ; प्रयुतम् । नयुताशम् , नयुतम् ; धूलि काङ्गम् , चूलिका च; शीर्षप्रहेलिकासम्, शीर्षप्रहेलिका-एतावद् ताव गणितम् , एतवान् ताव गणित विषयः, ततः परम् औपमिकम् ।-अ. .' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy