________________
३२०
श्रीरायचन्द्र-जिनागमसैग्रहे
शतक ६.-उद्देश६७.
२. उ०—जहा सालणिं तहा एयाणं पि, नवरं-पंच संवच्छ- राइं,सेसं तं चेव.
२. उ०-(हे गौतम !) जेम शालीओ माटे का तेम ए धान्योने माटे पण जाणवू, विशेष ए के, पांच बरस जाणवां, बाकीनुं ते ज प्रमाणे जाणवू.
३. प्र०-अह भंते ! अयसि-कुसुंभग-कोदव-कंगु-वरग-रालग- ३. प्र०-हवे हे भगवन् ! अलसी, कुसुंभ, कोद्रवा, कांग, कोदूसग-सण-सरिसव-मूलगबीयमाईणं-एएसि णं धनागं ? वरट-बंटी, एक प्रकारनी कांग, एक प्रकारना कोवा, शण, सर
सब अने एक जातनां शकनां बीआं-ए पूर्वोक्त विशेषणवाळां
धान्योनी योनि केटला काळ सुधी साबीत रहे ? ३. उ० --एयाण वि तहेव, नवरं-सत्त संवच्छराई, सेसं ३. उ०-(हे गौतम ! ) एओने माटे पण तेम ज जाणवू, तं चेव.
विशेष ए के, सात वरस जाणवां, बाकीनुं ते ज जाणवू.
१. षष्ठोद्देशके जीववक्तव्यता उक्ता, सप्तमे तु जीवविशेषयोनिवक्तव्यतादिरर्थ उच्यते, तत्र चेदं सूत्रम्:-'अह भंते !' इत्यादि. 'सालीणं' ति कलमादीनाम्, 'वीहीणं' ति सामान्यतः, 'जवजवाणं' ति यवविशेषाणाम् 'एतेसि गं' इति उक्तत्वेन प्रयक्षाणाम्, 'कोट्टाउत्ताणं' ति कोष्ठे कुशूले, आगुप्तानि तत्प्रक्षेपणेन संरक्षितान-कोष्टागुप्तानि, तेष म् ; 'पल्लाउत्ताणं' ति इह पल्यो वंशादिमया धान्याऽऽधारविशेषः, 'मंचाउत्ताणं मालाउत्ताणं' इत्यत्र 'मञ्च-मालयाद: अकुडो होइ मंचो मालो य घरोवरि होति." 'उल्लित्ताणं' ति द्वारदेशे पिधानेन सह गोमयादिनाऽवलिप्तानाम् , लित्ताणं' ति सर्वतो गोमयादिना एव लिप्तानाम् , 'पिहियाणं' ति स्थगितानां तथाविधाऽऽच्छादनेन, 'मुद्दियाणं' ति मृत्तिकादिमुद्रावताम् , 'लंछियाण' ति रेखादिकृतलाञ्छनानाम्, 'जोणि' त्ति अङ्करोत्पत्तिहेतुः. 'तेण परं' ति ततः परम् , 'पमिलायइ' त्ति प्रम्लायति-वर्णादिना हीपते, 'पविद्धंसइ' त्ति क्षीयते,एवं च बीजमबीजं भवति, उप्तमपि नाङ्कुरमुत्पादयति, किमुक्तं भवति ? तेणं परं जोगीवोच्छेए पन्नत्ते त्ति. 'कलाय' ति कलायाः, "वृत्त चनकाः" इत्यन्ये. 'मसूर' त्ति भिलङ्गाः, "चनकिका" इत्यन्ये. 'निष्पाव' त्ति वल्लाः, 'कुलत्थ' त्ति चवलिकाऽऽकाराः चिपिटिका भवन्ति, 'आलिसंदग' त्ति चवलकप्रकाराः, " चबलका एव" अन्ये. 'सईण' ति तुबरी, 'पलिमंथग' त्ति वृत्तचनकाः, "कालचनका" इत्यन्ये. 'अयसि ' त्ति भङ्गी, 'कुसुंभ' ति लहा, 'वरग' त्ति वरट्टः, 'रालग' त्ति कङ्गविशेषः, 'कोदूराग' त्ति कोद्रवविशेषः, 'सण' तित्वप्रधाननालो धान्यविशेषः, 'सरिसव' ति सिद्धार्थकाः, 'मलाबीय' त्ति मूलकबीजानि, शाकविशेषबीजानि इत्यर्थः.
१. छछा उद्देशकमां जीवनी वक्तव्यता कही छे, सातमा उद्देशकमां तो एक प्रकारना जीवनी योनिने लगती वक्तव्यत्ता कहेबानी छे, तेमां आ सूत्र शालि वगेरे ध.न्योनां छे:-[ 'अह भते!' इत्यादि. ] [ 'सालीणं' ति ] जेनी 'कलमी' वगेरे अनेक जातो छ एवा चोखानी, [ 'वीहीणं' ति ] सामान्य प्रकारना ब्रीहिनाग. डांगर-नी, [' जवजवाणं '] एक प्रकारना यवोनी, [ 'एतेसिणं' ति ] अर्थात् प्रत्यक्षरूप ए धान्योनी, [ ' कोट्ठाउत्ताणं ' ति ] कोठलामा
भरीने संघरेला ते धान्योनी, [ 'पलाउत्ताणं ' ति ] अहिं पल्य एटले बांसडा विगेरेनुं एक प्रकारचें धान्य राखबार्नु पात्र-डालु-समज. [ ' मंचाउत्ताण माला उत्ताणं '] आर्हि मंच अने मालना अर्थमां आ प्रमाणे भद छः- " कुड्य-भीत--विनानो होय ते मंच कहेवाय अने घर उपर होय ते माल कहेवाय." [उलित्ताणं' ति ] बारगाना भागमा ढांकणनी साथे छाण वगेरेथी अवलिप्त, [: लित्ताणं' ति ] सर्व प्रकारे छाण वगेरेथी ज
लिप्त-चांदेला, [ ' पिहियाणं ' ति ] तेवा प्रकारना ढांकणाथी ढोकेला, [ ' मुहिआणे ' ति ] माटी वगैरेनी मुद्रा-महोर-बाळा, [ 'लंछियाणं' मोन ति ] रेखादि वडे करेल लांछनवाळा. [ 'जोणि ' ति ] अंकुरनी उत्पत्तिमां हेतु ते योनि [ ' तेण परं ' ति ] त्यार बाद, [ 'पमिलायइ 'त्ति ]
वर्णादिवडे हीन थाय छ, [ 'पविद्धसइ ' ति ] क्षीण थाय छे अने ए प्रमाणे बीज अबीज थाय छे एटले बावेलुं बीज पण अंकुरने उत्पन्न करतुं
नथी. शुं तात्पर्य काय ? तो कह छ के, [ 'तेण परं जोणीबोच्छेए पन्नत्ते ' त्ति ] त्यार बाद योनिनो विच्छेद कह्यो छे. [ 'कलाय ' ति ] कलाय, कलाय वगैर धान्योनां वीजाओ कहे छे के, " कलाय एटले गोळ चणा." [ ' मसूर 'त्ति ] मसूर-भिलंग, बीजाओ कहे छे के " मसूर एटले चनकिका " [ 'निनाम अने मतांतर. पाव ' त्ति ] निष्पाव एटले वाल, [ ' कुलत्थ ' त्ति ] चोळाना आकारवाळु चपटुं धान्य-कळथी, [ आलिसंदग' त्ति ] एक जातना चोळा,
बीजाओ तो कहे छ के, “ आलिसंदग एटले चोळा ज" [' सईण 'त्ति ] तुवेर, [ 'पलिमंथग' ति] गोळ चणा, बीजाओ तो कहे छे के " पलिमंथग एटले काळा चणा" [' अयसि ' ति] अतसी-अलसी-मंगी, [ ' कुसुंभ' तिलट्टा (), [ 'वरग' त्ति ] वरट्ट-बंटी;" [ · रालग' त्ति ] एक जातनी कांग, [ ' कोदूसग ' त्ति ] एक जातना कोदवा, [ 'सण ' त्ति ] जेना नाळमां छालनी प्रधानता छे एवो एक प्रकारनो धान्य विशेष-शण-, [ ' सरिसव ' ति] सिद्धार्थक-सर्षप-सरसव, [ ' मूलाबीय' त्ति ] मूलकबीज एटले एक जातना शाकनां बीआं.
१. मूलच्छायाः-यथा शालीनां तथा एतेषामपि, नवरम्:-पञ्च संवत्सराणि, शेषं तच्चैत्र, अथ भगवन् ! अतसि-कुसुम्भक--कोद्रव-दस-१रालक-कोदूषक-सण-सर्पप-मूलकबीज-आदीनाम् एतेषां धान्यानाम् ? एतेषामपि तथैव, नवरम्:-सप्त संवत्सराणि, कोयं तचैव : -- नु.
१. प्रछाया:--"अज्यो भवति मधः मालध गृहोपरि भवति":-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.