________________
३१२
पढेम - जुगलम्मि सत्तओ सयाणि बीयम्मि चउद्दससहस्सा, लहान व सयाणि सेसेसु.
४३. १० - डोगंतिगविमाणा णं भंते किपट्टिया पण्णत्ता
श्रीरायचन्द्र-जिनागमसंग्रहे
४३. उ० गोवमा ! वाउपडिया पण्णत्ता एवं नेप विमााण पहाणं पाहुतमेव संडा मोयतया यया जहा जीवाभिगमे देवुद्देसए, जाव- हंता, गोयमा ! असति, अदुवा असतो; तो पेत्र देवताए सोतियविमाणे.
४४. प्र० - लोगंतिय विमाणेसु णं भंते ! केवइयं कालं ठिई पचत्ता ?
४४. उ०- गोयमा ! अट्ठ सागरोवमाई ठिती पत्ता.
४५. प्र० सोगंतियामाहितो भवति अथाहाए छोगते पचते ?
४५. उ० -- गोयमा ! असंखंज्जाई जोयणसहस्साईं अबाहाए लोग
- मंते, सेते.
Jain Education International
६
५.
सूचवनारी गाथा कहे छे: ) प्रथम युगलमां सातसोनो परिवार छे, बीजामा चौद हजारनो परिवार छे, त्रीजामां सात हजारनो परिवार छे अने बाफीनामा नक्सोनो परिवार है.
,
४३. प्र० - हे भगवन् ! लोकांतिक विमानो क्यां प्रतिष्ठित हे एटले लोकांतिक विमानो कोने आधारे छे ?
४३. ४० हे गौतम! लोकांतिक निवायुप्रतिष्ठित छे, ए प्रमाने विमान नुं प्रतिष्ठान, विमानोनुं बाहुल्य विमानोनी उंचाई अने विमानोनुं संस्थान जेन ' जीवाभिगम सूत्रां देव उद्देशकमां ब्रह्मलोकनी वक्तव्यता कही छे तेम अहिं जाणवुं यावत् -हा, गौतम ! अहिं अनेकवार अथवा अनंतवार पूर्वे जीवो उत्पन्न थया छे, पण लोकांतिक विमानोमा देवपणे अनंतवार नधी उत्पन्न थवा.
४४. प्र० - हे भगवन् ! लोकांतिक विमानोमां केटला काळनी स्थिति कही है !
४४. उ०- हे गौतम! लोकांतिक विमानोमा आठ सागरोमनी स्थिति कही है.
४५. प्र० भगवन् ! ठोकांतिक विमानोथी केटले अंतरे लोकांत को छे ?
ܕ
४५. उ०- हे गौतम! असंख्य हजार योजनने अंतरे डोकांतिक विमानोथी लोकांत को छं.
भगवंत - सम्मसामिप्रणीए सिरीभगवईते सये पंचम असो सम्मतो.
..
हे भगवन् से ए प्रमाणे छे से ए प्रमाणे छे. ( एम कही यावत् विहरे छे.)
3
"
२. असु उासंतरेषु चिन्ताकाशान्तरम् तत्राऽन्यतरोत्तर-पूर्वयोरेकम् पूर्वयोर्द्वतीयम् अम्यतरपूर्वदक्षिणयतृतीयम् दक्षिणवोचतुर्थम् अम्यन्तरदक्षिण पश्चिमयोः पञ्चमम् पश्चिम अभ्यन्तरपचिगो-पोः समन् पठम्, उत्तरयोरष्टमम् ' लोगंतिय विमाण' त्ति लोकस्य ब्रह्मलोकस्य अन्ते समीपे भवानि लोकान्तिकानि तानि च तानि विमानानि चेति समासः, लोकान्तिका वा देवास्तेषां विमानानीति समासः इह चाऽवकाशान्तरवर्तिषु अष्टःसु आर्चःप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यमभागवर्ति रिष्टं विमानं नवमम् उक्तम् तद्विमान प्रस्तावद् अवसेयम्:- " सारस्सयमाइचा वण्ही वरुणा य गद्दतोया य या अन्याचा अग्गिन चेव रिट्टा य." इह सारस्वताऽऽदित्यगोः समुदितः सप्त देवाः सप्त च देवतानि परिवारइअक्षरानुसारेणाऽवसीयते एवम् उत्तरत्राऽपि अवसे साणं ति अन्याय धाऽऽग्नेवरिष्टानाम् एवं नेति पूर्वोकोमसापेन कान्तिकविमानमव्याज्ञाने नेयम् सदेव पूर्वोक्तेन सह दर्शयति विमाणाणं इयदि गाथार्धम् तत्र विमानप्रतिष्ठानमेव बाहल्यं तु विमानानां पृथिवीवाल्यम् तच पशविंशतियोजनशतानि उसत्यं तु ससयोजनशतानि संस्थानं पुनरेषां नानाविधम् अनाऽऽवलिकाप्रविष्टत्वात्, आवलिकाप्रविष्टानि हि वृत्त - यत्र चतुरस्रभेदात् त्रिसंस्थानान्येव भवन्तीति. • बंभल ए' इत्यादि. ब्रह्मलोके या विमानानाम्, देवानां च जीवाभिगमोक्ता वक्तव्यता सा तेषु नेतव्या अनुसर्तव्या, कियद् दूरम् !
"
6
,
6
"
1
1
,
-
खना
',
1. मूलच्छायाः प्रथम द्विचतुर्दशखाणि भगवन् । किंप्रतिष्ठितानि प्रज्ञप्तानि ? गौतम ! वायुप्रतिष्ठितानि प्रज्ञप्तः नि, एवं ज्ञातव्यं विमानानां प्रतिष्ठानम्, बाहुल्ये चत्वमेव संस्थानम; ब्रह्मलोकवक्तव्यता ज्ञातव्या, दथा जीवाभिगमे देवोदेश के, यावत्-हन्त, गौतम ! असकृत अथवाऽनन्तकृत्वः, नो चैव देवत्तया लोकान्तिक विमानेपु. लोकान्तिकविमानेषु भगवन् ! क्रियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! अष्ट सागरोपमाणि स्थितिः प्रज्ञप्ता. लोकान्तिक विमानेभ्यो भगवन् ! कियत्याऽबाधया छोकान्तः महानतम ध्येयानि योजना वान्तःप्रसः सबै भगवन् तदेवं भगवन् इतिअनु
For Private & Personal Use Only
·
www.jainelibrary.org/