SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ३०४ श्रीरायचन्द्र-जिनागमसंग्रहे-- शतक ६.-उद्देशक ५. १५. प्र०-अस्थि णं भंते । तमुकाए चंदाभा तिवा, १५. प्र०-हे भगवन् ! तमस्कायमां चंद्रनी प्रभा के सूर्यनी सूराभा ति वा ? प्रभां होय छे ? १५. उ०-णो तिणढे समढे-कादसाणया पुण सा. १५. उ०-(हे गौतम ! )ते अर्थ समर्थ नथी, कारण के, ते प्रभा तमस्कायमा छे पण कादूषणिका-पोताना आत्माने दूषित करनारी-छे. १६. प्र०-तमुकाए णं भंते ! केरिसए वन्नएणं पन्नत्ते ! १६. प्र०-हे भगवन् ! तमस्काय वर्णथी केवो कह्यो छे __ अर्थात् तमस्कायनो वर्ण केवो कह्यो छे ? १६. उ०-गोयमा ! काले कालावभासे, गंभीर-लोमहरिस. १६. उ.---हे गौतम ! वर्णवडे तमस्काय काळो, काळी जणणे, भीमे, उत्तासणए, परमकिण्हे वण्णे पन्नत्ते. देवे णं अत्ये- कांतिबालो, गंभीर, रुवाटा उभा करनार, भीम, उत्कंपनी हेतु गतिए जेणं तप्पढमयाए पासित्ता णं खुभाएज्जा, अहे णं अने परमकृष्ण कह्यो छे, अने ते तमस्कायने जोइने, जोतां वार ज अभिसमागच्छेज्जा, तओ पच्छा सीहं सीहं, तुरियं तुरियं खिप्पामेव केटलाक देव पण क्षोभ पामे, अने कदाच कोइ. देव तमस्कायमा वीतीवएजा.. प्रवेश करे तो पछी शरीरनी त्वराथी अने मननी त्वरायी जलदी ते तमस्कायने उल्लंघी जाय. १७. प्र०-तमुक्कायस्स णं भंते ! कृति नामधेज्जा पत्नत्ता ? १७. प्र०--हे भगवन ! तमस्कायनां नामधेय-नामो-केटला कह्यां छे! १७. उ०-गोयमा ! तरस नासधेजा पत्नत्ता, तं.जहा:- १७. उ०—हे गौतम! तमस्कायनां तेर नाम कह्यां छे, ते तमे ति वा, तमुकाए ति वा, अंधकार इवा, महांधकारे इ वा, जेमके १ तम, २ तमस्काय, ३ अंधकार, ४ महांधकार, ५ लोगंधकारे इ वा, लोगतमिसे इ वा, देवंधकारे इवा, देवतपिसे लोकांधकार, ६ ठोकतमिस्र, ७ देवांधकार, ८ देवतमिस्र, इ वा, देवरणे इ या, देववूहे इ वा, देवफ़लिहे इ खा, देव- ९ देवारण्य, १० देवव्यूह, ११ देवपरिघ, १२ देवप्रतिक्षोभ पडिक्खोभे इ वा, अरुणोदए इ वा समुद्दे. अने १३ अरुणोदक समुद्र.. १८. प्र०-तमुक्काए णं भंते । किं मुढधिपरिणामे, आंउप- १८. प्र०—हे भगवन् ! तमस्काय शुं पृथिवीनो परिणाम छ ? रिणामे, जीवपरिणामे, पागलपरिणामे ? पाणीनो परिणाम छे ! जीवनो परिणाम छ ? के पुद्गलनो परि णाम छे ? १८. उ०-गोयमा! नो पुढविपरिणामे, आउपरिणामे वि, १८. उ०-हे गौतम ! तमस्काय पृथिवीनो परिणाम नथी, जीवपरिणामे वि, पोग्गलपरिणामे वि. पाणीनो पण परिणाम छे, जीवनो पण परिणाम छे अने पुद्गलनो पण परिणाम छे. १९. प्र०-तमुक्काए णं भंते ! सव्वे पाणा, भूया, जीवा १९. प्र० हे भगवन् ! तमस्कायमा सर्व प्राणो, भूतो, सत्ता पुढवीकाइयत्ताए, जाव-तसकाइयत्ताए उपवनपुव्वा ? जीवो अने सत्त्वो पृथिवीकायिकपणे यावत् सकायिकपणे उप पन्नपूर्व-पूर्वे-पहेलां-उपज्यां छे ? १९. उ०-हंता, गोयमा । असति, अदुवा अणंतक्खुत्तो १९. उ०-हे गौतम! हा, अनेकवार अथवा अनंतवार पूर्वे णो चेव णं बादरपुढविकाइयत्ताए, बादर अगणिकाइयत्ताए वा. उत्पन्न थया छे पण बादर पृथिवीकायिकपणे अने बादर अग्नि कांयिकपणे नथी थया. १. अनन्तरोदेशके सप्रदेशा जीवा उक्ताः, अथ सप्रदेशमेव तमस्कायादिकं प्रतिपादयितुं पञ्चमोदेशकमाह:-'किमिय' १. मूलच्छायाः-अस्ति भगवन् ! तमस्काये चन्द्रामेति वा, सूर्यामेति वा ? नो अयमर्थः समर्थः- कादूषणिका पुनः सा. तमस्कायो भगवन् ! कीदृशको वर्णकेन प्रज्ञप्तः ? गैतम | कालः, कालावभासः, गम्भीर-रोमहर्षजननः, भीमः, उत्तासनकः, परमकृष्णो वर्णः (में) प्रज्ञप्तः देवोऽस्त्येकको यस्तत्प्रथमतया दृष्ट्वा क्षुभ्येत् (स्कुन्नीयात् ), अथाऽभिसमागच्छेत्, ततः पचात् शीघ्रं शीघ्रम्, त्वरितं त्वरितं क्षिप्रमेव व्यतिव्रजेत्. तमस्कायस्य भगवन् ! कति नामधेयानि प्रज्ञप्तानि ? गौतम । त्रयोदश नामधेयानि प्रज्ञप्तानि, तद्यथाः-तम इति वा, त्मस्काय इति वा, अन्धकार इति वा, महान्धकार इति वा, लोकान्धकार इति वा, लोकत मित्रम् इति वा, देवान्धकार इति वा, देवतमिलम् इति वा, देवारण्यम् इति वा, देवव्यूह इति भ, देवपरिघ इति वा, देवप्रतिक्षोभ इति वा, अरुणोदय इति वा समुद्रः, तमस्कायो भगवन् ! किं पृथिवीपरिणामः, अप्परिणामः, जीवपरिणामः, हुदलपरिणाम: ? गौतम ! को पृथिवीपरिणामः, अप्परिणामोऽपि, जीवपरिणामोऽपि, पुद्गलपरिणामोऽपि. तमस्काये भगवन् ! सर्वे प्राणाः भूताः जीवाः सत्वाः पृथिवीकायिकतया, यावत्-यसकायिकतया उपपन्नपूर्वाः! हन्त, गौतम! असत, अथवाऽनन्तकृरवः, नो चैव बादरपृथिवींचायिकतया, सावराऽमिकायिकतगावाः-अनु० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy