SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २९० संगईगाहा:- सपएमा आहारग-मचियसन्निसा दिट्टि संजय कमाए, गाणे जोओगे वेदे यसरी व्यती श्रीरायचन्द्र-जिनागमसंग्रहे f शतक 4:- उदेशक ४. मनुष्यमा छ भांगा जाणचा जेम औौषिक कथा तेन तैजस अने कार्मण (शरीरयाळा जीवो) जाणया अशरीरी जी अने सिद्ध माटे त्रण भांगा जाणवा आहारपर्याप्तिमां, शरीरपर्याप्तिमां, इंद्रियपर्याप्तिमां अने आनप्राणपर्याप्तिमां जीव अने एकेंद्रिय वर्जी ऋण भांगा जाणवा. जेम संज्ञी जीवो का तेम भाषा अने मनः पर्याप्ति संबंधे जाणवुं. जेम अनाहारक जीवो कंद्या तेम आहार पर्याप्ति विनामा जीवो विषे समज, शरीरनी अपतिमां इंद्रियनी अपप्तिमा भने आणप्राणनी अपर्याप्तमां जीव अने एकेंद्रिय वर्जी ऋण भांगा जाणवा. नैरथिक, देव अने मनुष्योमा छ भांगा जाणवा भाषानी अपर्याप्तिमा अने मननी अपतिमां जीवादिक ऋण भांगा जाणवा. गैरविक, देव अने मनुप्पोमा छ मांगा जाणवा و Jain Education International " , " - " १. अनन्तरोदेश के जीवो निरूपितः अथ चतुर्योदेशक्रेऽपि तमेव भङ्गयन्तरेण निरूपमा अदि. * कालादेसेणं ति काउप्रकारेण – काउम् आश्रित्येत्यर्थः ' सपएसे ति सविभागः, नियमा सपसे 'नियमा सपएसे त्ति अनादित्वेन जीवस्य अनन्तसमपस्थितिकत्वात् सप्रदेशता, यो हि एकसमपस्थितिः सोऽप्रदेश, इयादिसमपस्थितिस्तु सप्रदेश द चाइना इह गाथयां भावना कार्या" जो जस पदमसमए वह माचस्स सो उ अपरसो, अगाम्प वहमानो कालासेण सपएसो. " नारकस्तु यः प्रथमसमयोत्यमः सोऽप्रदेश, इयादिसमयोत्पन्नः पुनः सप्रदेश: अत उक्तम्: सिय सप्पएसे मिय अपएसे एप सावद् एकोन जीवादिः सिद्धाऽवसानः पविशदण्डकः फाटतः सप्रदेशला दिना चिन्तितः अथाऽयमेव सथैव पृथक्तेन ि 'हो सपन 'ति उपपारिहाले पातानां पूर्वी भावात् सर्वेऽपि सप्रदेशा भवेयुः तथा मध्ये याएको यो नारक उत्पद्यते तदा तस्य प्रथमयोत्यमानाऽप्रदेशत्वात् शेषाणां च इदादिसमयोपायेन सप्रदेशाबाद उच्यतेः ¿. एसा य, अपएसे यति एवं यदा बव उत्पद्यमाना भवन्ति तदोच्यतेः - ' सपएसा य, अपएसा यति उत्पद्यन्ते च एकदा एकादयो नारकाः, यदाहः:- " ऐगो व दो व तिनि व संखमसंखा च एगसमएणं, उववर्जते - वइया उव्वहंता वि एमेव. 3 " • • संग्रह गाथा आ प्रमाणे छे:- सप्रदेशो आहारक, भव्य, संज्ञी, लेश्या, दृष्टि, संवत, कपाय, ज्ञान, योग, उपयोग, वेद, शरीर अने पर्याप्ति ए द्वारो छे. पुढविकाइया णं इत्यादि. एकेन्द्रियाणां पूर्वोत्पन्नानाम् उत्पद्यमानानां च बहूनां सद्भावात् 6 सपएसा वि, अप्पएसा वि ' इयुच्यते ' सेसा जहा नेरवा ' इत्यादि यथा नारका अभितापत्रयेोकास्तथा शेषा द्वीन्द्रियादयः सिद्धाऽवसानः वाच्याः सर्वेषाम् एषां विरहसंमाद् एकागुपर्द्धश्चेति एवम् आहारका नाहारकशब्दविशेषितो एका पृथवदण्डको अध्यंतरी अध्यपनक्रमथाऽयम्--- 6 , " C आहारए णं भंते! जीवे कालाएसेणं किं सपएसे, अपएसे ! गोयमा ! सिय सपएसे, सिय अपएसे ' इत्यादि - स्वधिया वाच्यः, तत्र यदा विप्रहे, केवलिसमुद्घाते वाऽनाहारको भूत्वा पुनराहारकस्थं प्रतिपद्यते तदा तत्प्रथमसमयेऽप्रदेशः, द्वितीयादिषु तु सप्रदेशः ; इत्यत उच्यतेः - सिय सपएसे, सिय अपएसे 'ति एवमेकत्वे सर्वेष्वपि सादिभावेषु, अनादिभावेषु तु 'नियमा सपएसेायम् पृथक्चदण्डके तु एवमापो दृश्य आहारया गं भंते ! जीव कालाएमेगं किं सपता, अपएसा गोमा ! सपएसा वि, अपएसा वि ' त्ति तत्र बहूनाम् आहारकत्वेनावस्थितानां भावात् सप्रदेशत्वम् तथा बहूनां विग्रहगतेरनन्तरं प्रथमसमये आहारकत्वसंभवाद् अप्रदेशत्वमप्याहारकाणां लभ्यते इति ' सप्रदेशा अपि, अप्रदेशा अपि ' इत्युक्तम्. एवं पृथिव्यादयोऽपि ध्येयाः नारकादयः पुनर्विकल्पप्रयेण बाप्याः, तद्यथाः आहारयाणं भेते । नेरइया णं किं रूपएसा, अपएसा गोवमा | सध्ये विसाव होन सपएसा अहया सपएसा य अपएसे य, अहवा सपएसा य अपएसा व लि. सदेवाह:- अहारगाणं जीव - एगिंदियवज्जो तियभंगो जीवपदम् एकेन्द्रियपदपञ्चकं च वर्जयित्वा त्रिकरूपो भङ्गत्रिकभङ्गो भङ्गकत्रयं वाक्यम् इत्यर्थः, सिद्ध अनाहारकदण्डद्वयमधि एवम् अनुमरणीयम् स्वाऽनाहारको विमान समुदघातली, अयोगी सिद्धो वा स्यात् स चानाहार कावप्रथम समयेऽप्रदेशः, द्वितीयादिषु तु सप्रदेशः तेन स्यात् सप्रदेशः " , , तेपाम् अनाहारका 3 , For Private & Personal Use Only 33 १. मूलच्छायाः - संग्रहगाथाः सप्रदेशा आहारक भव्य - संज्ञि - लेश्या दृष्टि- संयत-कषायः, ज्ञानं योगो-पयोग। वेदश्व शरीर्यप्ति. - अनु० १. प्र० छाः यो यस्य प्रथमसमये वर्तते भावस्य स तु अप्रदेशः, अन्यस्मिन् वर्तमानः कालादेशेन सप्रदेशः २. एको वा द्वौ वा त्रीणि वा संगमाच एकसमाना:- एतावन्तः गाना अपि एवमे , www.jainelibrary.org/
SR No.004641
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherJinagama Prakashan Sabha
Publication Year
Total Pages358
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy