________________
२८६
Jain Education International
—सेवं'. भंते !, सेबं भंते ! त्ति.
श्रीरामचन्द्र-जिनागमसंग्रहे
-
शतक ६.- उद्देशक ३.
- हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे ( एम कही यावत् विचरे छे. )
भगवंत - अब्ज सुम्मसामिपणीए सिरीभगवईसुते छहसये तइओ उद्देसो सम्मत्तो.
6
८
"
दूतमेश
७. अथ अला- बहुत्वद्वारम् ः- तत्र ' इत्थवेयगा संखेज्जगुण ' त्ति यतो देव-नर- तिर्यक्पुरुषेभ्यस्तत् स्त्रियः क्रमेण द्वात्रिंशत्सप्तविंशति- त्रिगुणा द्वात्रिंशत्-सप्तविंशति- त्रिरूपाऽधिका भवन्तीति अदगा अनंतगुणचि अनिवृतिवादरपरायादयः सिद्धाश्च अवेदाः, अतस्ते - अनन्तत्वात् स्त्रीवेदेभ्योऽनन्तगुणा भवन्ति 'नपुंसगवेयगा अनंतगुग' ति अनन्तकायिकानां सिद्धेभ्योअनन्तगुणानामिह गणनादिति एएसि सम्मेसिं इत्यादि एतेषां पूर्वोक्तानां संयतादीनां चरान्तानां चतुर्दशानां द्वारा ऽपेक्षया अल्प-बहुत्वम् उच्चारयितव्यम्, तद्यथाः " एएसि णं भंते ! संजयागं, असंजयागं, संजया संजयाण, नोसंजय - नोअसंजयनोसंजया संजयाणं कयरे, कयरोहिंतो अप्पा वा, बहुया वा, तुल्ला वा विसेसा ? गोयना ! सव्वत्योवा संजया, संजया संजया असंखेज्जगुणा, नोसंजय - नो असंजय - नोसंजया संजया अनंतगुणा, असंजया अनंतगुणा. इत्यादि प्रज्ञापनाउनु नगरेण वाम्यम्-पाववरमाद्यल्प - बहुत्वम्. एतदेवाऽऽहः - ' जाब- सव्वत्थोवा जीवा अचरिमा ' इत्यादि. अत्र अचरमा अभव्याः चरमाश्च ये भव्याश्चरमं भवं प्रस्यन्ति यन्ति इत्यर्थः ते चाऽचरमेम्योऽनन्तगुणाः यस्माद् अभय्येभ्यः सिद्धा अनन्तगुणा मणिता यावन्तश्च सिद्धास्ताव चरमा यस्माद् यावन्तः सिद्धाः भतीतायायां तावन्त एव सेत्स्यन्ति अनागताद्वायाम् इति.
सगामिनी श्रीमती रीय उद्देश के श्रीअभयदेवसूरिविरचित विवरण समाप्तम्
,
अल्पबहुत्व.
- ७३ हवे अल्प - बहुत्वद्वार कहे छे, तेमां [' इत्थित्रेयगा संखेज्जगुण 'त्ति ] स्त्रीवेदको संख्येय गुण छे, कारण के, देव, मनुष्य अने तिर्यंचपुरुष करतां स्त्रीओ रूप पुरुषो करतां क्रमवडे स्त्रीओ बत्रीशे वधारे बत्रीशगणी, सत्तावीश वधारे सत्तावीशगणी अने त्रण वधारे त्रणगणी हे अर्थात् देव करतां १. देवी वणी अनेत्री बधारे है, मनुष्य करतां मनुषणीओ सत्याचीशगणी अने सत्याचीश बचाने के अने निधो करत तिन श्रीओ
4
6
जीवो अने सिद्धो नपुंसक वेदवाळाओ
चिणीओ गणगणी अने पण बारे छे. [ अवेद्गा अति] अनिविदा वगेरे तंत्र आवेदक अने से बचा अनंत होवाची श्रीवेदवाओ करतां अनंतगुण याय है. नपुंगवा अति अन्तगुण छे, कारण के आ स्थळे सिद्ध करत अनंतकायिक ( जेओ बचा नपुंसक है) जीवो अनंतगुणा गया है. [स इत्यादि. ] पूर्वोक्त ए बधाओनुं एटले संयतथी मांडीने चरम सुधीना चाँद द्वारोनुं अल्प बहुत्य, तद्गत भेदोनी अपेक्षाए कहेतुं जोइए, ते जेमके "हे भगवन् ! संयतो असंयतो संयतासंयतो अने नयनोपनासंपतो ए बचाओमां क्या क्या कोना कोनाथी थोडा ? बहु छे ? तुल्य छे ? के विशेषाधिक छे ? हे गौतम! संयतो साथी थोडा छे, संयतासंयतो असंख्यगुण छे, नोसंयत-दो असंयत-नोसंयतासंयतो प्रज्ञापना. अनंतगुण छे अने असंयतो एथी ए अनंतगुण छे " इत्यादि प्रशोपनाने अनुसारे चरमादिना अल्प बहुत्व सुधी सर्व अहिं कहेतुं, ए ज कहे है,
या सत्याधीषां जीवा अमरिमा इत्यादि.] अहिं अचरम एटले अभय्य अने तेओ नरम मरने डेला भने पाम अर्थात् चरम जेओ सिद्ध थशे तेओ चरम कहवाय, अने तेओ अचरम करतां अनंतगुण "छे, कारण के अभव्यों करतां सिद्धो अनंतगुणा कथा छे अने जेटला सिद्धो छे तेटला ज चरम जीवो छे, कारण के, जेटला भूत काळे सिद्ध थया छे- तेटला ज भविष्यकाळे पण सिद्ध घरी.
-
१. मूलच्छायाः - तदेवं भगवन् ! तदेवं भगवन् ! इतिः - अनु०
१. आ हकीकत श्रीजीवाजीवाभिगमसूत्र- द्वितीय प्रतिपत्ति ( १० ८७ ) मां तथा प्रज्ञापना सूत्र - अल्पबहुत्वपद ( पृ० १२४ ) मां तथा प्रज्ञापना सूत्र - अल्पबहुत्खपद ( पृ० १६४ ) मां अने पंचसंग्रह - गा० ६५ ६८-६९ ( मा० पृ० ८२-८४-८५ ) मां मळे छे:- अनु० १९२१४३ - अनु०
२ प्रापनापनाना
आधी
बेडारूपः समुदेऽचरिते क्षारभारे भवेऽस्मिन् दापी यः सगुणानां परकृतिकरणाई सजीवी तपखी । अस्माकं वीरवीरोऽनुगतनरवरो वाहको दान्ति शान्त्योः- दद्यात् श्रीवीरदेवः सकल शिवसुखं मारहा चामुख्यः ॥
For Private & Personal Use Only
www.jainelibrary.org/