________________
२७६
श्रीरायचन्द्र-जिनागमसंग्रहे
शतक ६.-उद्देशक ३. णाणावरणिज, दरिसणावरणिज, जाव-अंतराइयं. जेमके, ज्ञानावरणीय, दर्शनावरणीय यावत् अंतराय. . १५. प्र०-णाणावरणिज्जस्स णं भंते ! कम्मस्स केवतियं १५. प्र०-हे भगवन् ! ज्ञानावरणीय कर्मनी बंधस्थिति कालं बंधट्टिती पण्णत्ता ?
केटला काळ सुधी कही छे ? १५. 30-गोयमा ! जहण्णेणं अंतोमुहत्तं, उकोसेणं तसं १५. उ०-हे गौतम ! जघन्यथी अंतर्मुहूर्त अने उत्कृष्टथी सागरोवमकोडाकोडीओ, तिनि य वाससहस्साई अवाहा, अबाहू- त्रीश सागरोपम कोडाकोडी, अने त्रण हजार वरस अबाधा काळ, णिया कम्मविति-कम्मनिसेओ, एवं दरिसणावरणि पि, वेय- ते अबाध काळ जेटली ऊगी कर्मस्थिति-कर्मनिषेक-जाणवो, ए णिज्ज जहनं दो समया, उक्कोसणं जहा णाणावरणिज्ज, मोहणिज प्रमाणे दर्शनावर गीय कर्म परखे पण जाग. वेदनीय कर्म जघन्ये जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं सत्तरिसागरोवमकोडाकोडीओ, सत्त वे समयनी स्थितिवाळं अने उत्कृष्टे जेम ज्ञानावरणीय कर्म कहुं छे य वाससहस्साणि (अबाहा) अबाहणिया कम्मद्विती-कम्मनिसेओ, तेम जाणवू. मोहनीय कर्म जघन्ये अन्तर्मुहूर्तनी स्थितिव ढुं अने आउगं जहण्णेणं अंतोमुहुत्तं, उक्कोसेगं तेत्तीसं सागगेवमाणि उत्कृष्टे ७० सागरोपम कोडाकोडी स्थितिवाढू छे अने सात हजार पुवकोडितिभागमभहियाणि कम्मद्विती-कम्मनिसेओ, नाम- वरस तेनो अबाधा काळ छ अर्थात् कर्नस्थिति-कर्मनिपेक-काळ, गोयाणं जहण्णेणं अट्ठ महता, उकोसेणं वसं सागरोवमकोडा. ते अबाधा कळथी ऊगो जाणत्रो. (हे गौतम ! ) आथुष्प कर्मनी कोडीओ, दोणि य वाससहस्साणि अबाहा, अबाहू,णया कम्म- स्थिते जघ-ये अन्तर्मुहूर्त छे अने उत्कृष्टे पूर्व कोटिना त्रिभागथी द्विती-कम्मनिसेओ, अंतराइयं जहा णाणावराणिज्ज
अधिक तेत्रीश सागरोपम कर्मस्थिति-कर्मनिषेक-छे. 'नामकर्मनो अने गोत्रकर्मनो जघन्य काळ आठ अन्तर्मुहूर्त अने उत्कृष्ट काळ वीश सागरोपम छे तथा बे हजार बरस अबाधा काळ छे, ते अबाधा काळथी ऊणी कर्मस्थिति,-कनिषेक-जाणवो. जेम ज्ञानावरणीय कर्म कह्यं तेम अंतराय कर्म समजवु,
५ कर्मस्थितिद्वारे “तिनि य वाससहस्साइं अबाहा-अबाहाऊणिया कम्माति-कम्मनिसेगो" ति 'बाधू लोडने' बाधते इति बाधा-कर्मणः उदयः, न बाधा अबाधा-कर्मणो बन्धस्य, उदयस्य चाऽन्तरम्-अबाधया उक्तलक्षगया ऊनिका अबाधोनेका क ति :-कर्माऽवस्थानकाल उक्तलक्षणः कर्मनिपेको भवति, तत्र कर्मनिपको नाम कर्मदलिकस्याऽनुभवनार्थी रचनाविशेषः; तत्र च • प्रशमसमये बहुकं निषिञ्चति, द्वितीयसमये विशेषहीनम् , तृतीयसमये विशेषहीनम् एवं यावद् उत्कृष्टस्थितिकं कर्मदलिकं तावद् विशेषहीनं निषिञ्चति. तथा चोक्तम्:-" मोतूग सगमवाहं पढमाई दिईड बहुयरं दव्यं, सेसे विसेसहणिं जा उक्कोले ति सव्वासि."
1. मूलच्छायाः-ज्ञानावरणीयम् , दर्शनाऽऽवरणीयम् , यावत्-अन्तरायिकम् . ज्ञानावरणीयस्य भगवन् ! कर्म गः कियन्तं कालं बन्धस्थितिः प्रज्ञप्ता ! गौतम ! जघन्येनाऽन्तर्गहूर्तम् , उत्कृष्टेन त्रिंशत्सागरोपमकोटी कोट्यः, णि च वर्षसहस्राणि अवाधा, अयाधोनिका कर्मस्थितिः-कर्मनिषेकः, एवं दर्शनावरणीयमपि, वेदनीयं जघन्यं द्वौ समयौ, उत्कृष्टेन यथा ज्ञानावरणीयम् , मोहनीयं जघन्येनाऽन्तर्मुहूर्तम, उत्कृटेन सप्ततिसागरोजगकोटीकोट्यः, सप्त च वर्षसहस्राणि ( अबाधा ) अबाधोनिका कर्मस्थिति:-कर्मनिपेकः, आयुष्कं जघन्येनाऽन्तर्मुहूर्तम् , उत्कृटेन जयस्त्रिंशत्सागरोपमाणि पूर्वकोटीत्रिभागाभ्यधिकानि कर्मस्थिति:-कर्मनिपेकः, नाम-गोत्रयोः जघन्येनाइट मुहूतानि, उकृष्टेन विंशतिसारोमकोट कोश्यः, द्वे च वर्षसइने अवाधा अबाधोनिका कर्मस्थितिः-कर्मनिषेकः, अन्तरायिकं यथा ज्ञानावरण यम्:-अनु०
१. वेदनीयनी अही जणावेली ओछामा ओछी स्थिति, कषायरहित आत्माओने ज होय छे अने सरूपाय आरग ओने तो ते, ओछामा ओछु बार मुहर्त सुपी चोंटी रहेलं होय छे. २. आयुष्यने लगती अवाधानो काळ पूर्वकोटोना विभाग जेटलो समजवानो छे. ३. आ शब्दनी विशेष स्पष्टता थाय ते माटे आ सूत्रनी ज टीका उपर एक सविस्तर टिप्पण अपेलं छ:-अनु०
१. प्र. छायाः-मुक्त्वा खकामबाधां प्रथमायां स्थिती बहुतरं द्रव्यम् , शेषे विशेषहीनं यावद् उत्कृष्टमिति सर्वेषाम् :-अनु०
२. धीटीकाकारजीए जणावेली आ गाथा श्रीशिवशर्माऽऽचार्यकृत कर्मप्रकृतिमा निषेकप्ररूपणाना प्रसंगमा ८३ मी छे. तेनी टीका करता श्रीयशोविजयजी महाराजे आ प्रमाणे जणान्गुं छे:___“ सर्वस्मिनपि कर्मणि वध्यमाने खखम् अबाधाकालं मुक्त्या तद् - " दरेक कर्म बंधाया पछी-ते ते कर्मनो उदय आवता-एटले ते ते ऊर्ध्व दलिकनिक्षेपं करोति. तत्र प्रथमायां स्थिती समयलक्षाणायां बहुतरं कर्मनो अबाधा-समय पो थया पछी अर्थात् कर्मने अनुभव करवाना द्रव्य-कर्मदलिकं निषिञ्चति. इतः प्रथमस्थितेः-ऊवं द्वितीयादिस्थितिषु प्रथम क्षणथी मांडीने, ते बंधाएला कर्मना दळियामांथी वेदी शाय समय-समय प्रमाणासु विशेषहीनं विशेषहीन कर्मदलि के निषिञ्चति-एवं च एवां-बेदवाने योग्य एवा दळिगांशेनी रचना-निषेक-थाय छ-उदयना तावद् वाच्यं यावत् तत्तत्समयबध्यमानकर्मणाम् उत्कृष्टा स्थितेः-चरम- प्राम समये तेनां बहुतर-घगां वधारे-दळिवांओनो निषेक थाय छे अने समय इत्यर्थः, एष च अबाधा मुक्तया दलि कनिषेकविधिः-आयुर्व कर्मग त्यार पछीना समयोमा विशेषहीन विशेषहीन कर्म-दळि यांनो निषेक शेयः. आयुषस्तु प्रथमसमयाद् आरभ्य दलिकरचना प्रवर्तते. प्रथम समय थया करे छे-जे निषेक ठेठ त्यां सुधी थपा करे छ ज्यां सुपी ए बंधाएलं एव आयुषः प्रभूतदलिकनिषेकः, द्वितीयादि-समयेषु तु यथोत्तरे विशेषहीनो कर्म आत्मानी साथे टकवान होय अथीत ए बंधाएल कर्मनी स्थिति जेटली यावचरमसमय इति पञ्चसंग्रहोंक्तम्-इति द्रष्टव्यम् .”
निमीएली होय-ए स्थितिना छेक छला समय सुधी ए.जातनुं निषेचन धया
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org.