________________
६.
3
३. प्र० से पूर्ण मते ! अप्पाssसपसा, अप्पकम्मा, अप्प किरियरस, अप्पवेदणस्स सध्यओ पोन्गला भियंति सच्चओ पोग्गला छिजंति, सव्वओ पोग्गला विद्धसंति, सव्वओ मोग्गला परिविर्द्धसंति; सया समियं पोग्गला भिज्जति, सव्यओ पांगला छिज्जति, विद्धस्संति, परिविद्धस्संति, सया समियं च णं तस्स आया सुरुवत्ताए पत्थं नेयव्वं, जाव- सुहत्ताए-नो दुक्खत्ताए भुजो भुज्जो परिणमंति ?
३. उ० - हंता, गोयमा ! जाव-परिणमंति ४. प्र० से फे
४. उ० – गोयमा ! से जहा नामए वत्थस्स जल्लियस्स वा पंकियस्स वा मइल्लियस्स वा, रइल्लियस्स वा आणुपुवीए परिकम्मिज्जमाणस्स सुद्धेणं वारिणा घोव्वेमाणस्स सव्वओ पोगाला भिज्जति, जाव- परिणमंति, से तेणट्टेणं.
भगवत्स्वामितं भगवती सूत्र
6
"
',
•
,
'
२- तत्र बहुकर्मद्वारे 'महाकम्मस्स ' इत्यादि. महाकर्मणः स्थित्याद्यपेक्षया, महाक्रियस्य अलघुकायिक्यादिक्रियस्य, महाश्रवस्य बृहन्मध्यात्वादिकर्मबन्ध हेतुकस्य, महावेदनस्य महापीडस्य, सर्वतः सर्वासु दिक्षु, सर्वान् वा जीवप्रदेशान् आश्रित्य - बध्यन्ते आसंकलनतः, चीयन्ते बन्धनतः, उपचीयन्ते निषेकरचनतः; अथवा बध्यन्ते बन्धनतः, चीयन्ते निधत्ततः, उपचीयन्ते निकाचनतः; 'सया समियं ' ति सदा सर्वदा सदा च व्यवहारतोऽसातयेऽपि स्वाद इत्यत आह- समितं सततम् ' तस्स आग 'ति यस्य जीवस्य पुखा मध्यन्ते तस्याऽऽत्मा बाखात्मा शरीरम् इत्यर्थः ' अणित्ताए ति इच्छायाः अविपपराया अनंतताए चि] अमुन्दरता, अपियताए त्ति अप्रेमहेतुतया, ' असुभत्ताए ' त्ति अमङ्गतया इत्यर्थः, 'अमणुनत्ताए' त्ति 'न मनसा - भावतः - सुन्दरोऽयम्' इति अमनोज्ञस्तद्भावस्तत्ता तया, ' अमणामचाए चिन मनसाऽम्यते गम्पते संस्मरणतोऽमनोऽभ्यः, "त्ति न मनसाऽम्यते गम्यते संस्मरणतोऽमनोऽम्यः, तद्भावस्तत्ता तया प्राप्तुमवाञ्छितत्वेन, 'अणिच्छिबताए ति अमभीप्सिततया प्राप्तुमनमियाछतलेन अभिसियत्ताए ति मिथ्या छोमः सा संजाता यत्र स भिष्यितः, न मिध्यितोऽभिध्यितः, तद्भावस्तत्ता तया अहसाए तिन्यतया • नो 'त्ति न मुख्यतया. उत् " अहयस्स अपरिभुक्तस्य, धोयस्स व ति परिमुज्याऽपि प्रक्षालितस्य तंतुग्गयस्स व सि सम्नात् तुरी पेमादेरपनीतमात्रस्य वसंत इत्यादिना पदत्रयेण इह वस्त्रस्य, पुद्गलानां च यथोत्तरं संबन्धप्रकर्षउक्तः, ' भिज्जंति ' त्ति प्राक्तन संबन्धविशेषत्यागात्, 'विद्वंसति त्ति ततोऽधःपातात्, 'परिविद्धस्सति' त्ति निःशेषतया पातात्. 'जल्लियस्स' त्ति जल्लितस्य यान लगन (अनलगत ) धर्मोपेतमळयुक्तस्य, • पंकियस्स चि आईमोपेतस्य महहियस्सति कठिनमलस्य रहलियस रजोकस्व, परिकम्पिव्यमाणस्स चि क्रियमाणशोचनार्थोपक्रमस्य.
,
9
,
त्ति
८
८
,
' '
"
"
Jain Education International
८
८
6
२७१
1
३. प्र०-हे भगवन् ! ते नक्की छे के, अल्पभाश्रवाळाने, अश्यकर्मपाळाने अकाळाने अने अल्पवेदनावाळाने सबंधी पुद्गला भेदाय छे ! सर्वश्री पुद्गला छेदाय छे ! सर्वथी पुद्गला विध्वंस पामे छे? सर्वथी पुद्गला समस्तपणे नाश पामे छे ? हमेशा निरंतर पुछलो भेदाय छे? सर्वथी पुलो छेदाय छे ? विध्वंस पामे छे ? समस्तपणे नाश पाने छे ! अने तेनो आत्मा हमेशा निरंतर सुरूपपणे पूर्वमा सूत्र ने अप्रशस्त कहुं हतुं ते अहीं प्रशस्त जाग यावत् सुखपणे, दुःखपणे नहि - वारंवार परिणमे छे ?
6
३. उ० -- हा गौतम, ! यावत् - परिणमे छे. ४. प्र० - ( हे भगवन् ! ) ते शा हेतुथी ? ४. उ०- हे गौतम! जेम कोइ जल्लित जलवालुं मेलं, पंकसहित मेलसहित अने रजसहित वस्त्र होय, अने ते व - क्रमे कमे शुद्ध धतुं होय, शुद्ध पाणीथी धोत्रातुं होय तो तेने लागेला पुलो सर्वथी भेदाय यावत् परिणाम पामे, ते हेतुथी अपकिपायाला माठे पूर्व प्रमाणे कधुं छे.
-
ܕ
२. ते
माटुकार [महाकम्मरस इत्यादि ] स्थिति वगेरेनी अपेक्षाए मोटा कर्मवाळाने अर्थात् मोटी स्थिति, रस अने
,
1
प्रदेशवाल धर्मवाळाने जेनी कायिकी वगेरे क्रियाओ नानी नयी तेने मोटी काळाने माने एटले कर्मबंधना मोटा हेतुव महाकि महाभा मिध्यादियाने मोठी पडावाळाने सर्व दिशाची अथवा सर्व जीवप्रदेशोंने आधी (कर्म अशुभ) संकलनधी बंधायछे बंधनथी चव मह थाय छे अने निषेक- दलिकक्षेप करवाथी उपचय थाय छे अथवा, बंधनथी बंधाय छे, निधत्त करवाथी चय थाय छे अने निकाचन करवाथी उपचय निषेक. भाव है, [सया समिति ] स एटले हमेशा निरंतरता न होय कां पण कोरक धार व्यवहार लोकरूदि भी सदा कहेंचाव के मांडे सरा कहे छे के, [' समितं ' ]- संतत निरंतर, [' तस्स आय ' त्ति ] जे जीवने पुद्गलो बंधाय छे ते जीवनो बाह्यात्मा शरीर [' अणिट्रत्ताए ' आत्मा. त्ति ] अनिष्टपणे एटले इच्छांना अविषयपणे, [' अकंतत्ताए 'त्ति ] असुंदरपणे, [' अपियत्ताए ' त्ति ] अप्रियपणे, [' असुभत्ताए ' त्ति ] अनिष्टादिपगे. अशुभपणे अमंगल्यपणे [अमपुत्रताए सि] अमनोज्ञपणे अर्थात् के, मनने एटले भावी आ सुंदर के एमन लागे ते अमनोश अने
6
,
6
,
,
१. मूलच्छायाः - तद् नूनं भगवन् ! अल्पाश्रवस्य, अल्पकर्मणः, अल्लकियस्य, अल्पवेदनस्य सर्वतः पुद्गला भियन्ते, सर्वतः पुद्गलाश्छिद्यन्ते, सन्ते सर्वतः परिदाभयन्ते सर्वयन्वयन्ते परिवियन्तेः सदा समित चतस्याऽऽत्मा सुरूपतया, प्रशस्तं ज्ञातव्यम्, यावत् - सुव्रतया नो दुःखतया भूयो भूयः परिणमन्ति ? हन्त, गौतम ! यावत्-परिणमन्ति तत् केनाऽर्थेन ? गौतम ! तद् यथा ? नाम वस्त्रस्य जल्लितस्य वा, पङ्कितस्य वा, मलिनस्य वा रजस्वतो वा, आनुपूयी परिकर्म्यमाणस्य शुद्धेन वारिणा धान्यमानस सर्वतः पुरमन्ति तत् तेनानः अनु·
-
For Private & Personal Use Only
www.jainelibrary.org/