________________
शतक है.-उद्देशक . भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
२५९ ६. प्र० --णेरइयाणं भंते ! कतिविहे करणे पन्नत्ते ? ६. प्र०- हे भगवन् ! नैरयिकोने केटला प्रकारनां करणो
कयां छे ! ६. उ०-गोयमा । चउब्धिहे पन ते, तं जहा:-मणकरणे, ६. उ०-हे गौतम! नैरयिकोने चार जातना करणो कयां छे, वइकरणे, कायकरणे, कम्मकरणे; पंचिंदियाणं सम्बेसि चउन्विहे ते जेमके, मनकरण, वचनकरण, कायकरण अने कर्मकरण. सर्व करणे पण्णत्ते. एगिदियाणं दुविहे:-कायकरणे य, कम्मकरणे य. पंचेन्द्रिय जीवोने ए चारे जातनां करणो छे, एकेंद्रिय जीवोने बे विगलेंदियाणं तिविहे:-वइकरणे, कार्यकरणे, कम्मकरणे. जातनां करण छे ते जेमके, एक कायकरण अने बीजं कर्मकरण;
विकलेन्द्रियोने वचनकरण, कायकरण अने कर्मकरण एत्रण
करण होय छे. ७. प्र०–नेरहया णं भंते ! किं करणओ असायं ,वेयणं ७. प्र०-हे भगवन् ! शुं नैरयिको करणथी अशातावेदनाने वेयंति, अकरणओ असायं वेयणं वेदेति ?
वेदे छे के अकरणथी अशातावेदनाने वेदे छे ! ७. उ०-गोयमा ! नेरइया ण करणओ असायं वेयणं ७.उ०-हे गौतम ! नैरयिको करणथी अशातावेदनाने यांति, नो अकरणओ असायं वेयणं वेयंति.
वेदे छे पण अकरणथी-करण विना-अशाता-दुःखरूप-वेदनाने
नथी अनुभवता. ८. प्र०-से केणडेणं !
८. प्र०-(हे भगवन् ! ) ते शा हेतुथी ! ८. उ०-गोयमा! नेरयाणं चउबिहे करणे पन्नते, ते ८. उ०-हे गौतम ! नैरयिकोने चार प्रकारचें करण कह्यं जहा:-मणकरणे, वयकरणे, कायकरणे, कम्मकरणे; इचेएणं छे, ते जेमके, मनकरण, वचनकरण, कायकरण अने कर्मकरण, चडविणं असुभेणं करणेणं नेरड्या करणओ असायं वेयणं ए चार प्रकारना अशुभ करणो होवाथी नैरयिको करण द्वारा यंति, नो अकरणओ से तेणद्वेणं.
अशातावेदनाने अनुभवे छे पण करण विना अशातावेदनाने
अनुभवता नथी माटे ते हेतुथी एम कयुं छे. ९. प्र०--असुरकुमारा णं किं करणओ, अकरणओ!
९. प्र०-(हे भगवन् ! ) शुं असुरकुमारो करणथी
के अकरणथी शाता-सुखरूप-वेदनाने अनुभवे छे ! ९. उ०-गोयमा ! करणओ, नो अकरणओ.
९. उ०—हे गौतम ! करणथी, अकरणथी नहि. १०, प्र०--से केणद्वेणं !
१०. प्र०-(हे भगवन् ! ) ते शा हेतुथी ? १०. उ०-गोयमा ! असुर कुमाराणं चउविहे करणे पनत्ते, १०. उ०-हे गौतम ! असुरकुमारोने चार प्रकारना करण तं जहा:-मणकरणे, वयकरणे, कायकरणे, कम्मकरणे, इच्चेपणं कयां छे, ते जेमके, मनकरण, वचनकरण, कायकरण अने सुभेणं करणेणं असुरकुमारा णं करण ओ सायं वेयणं वेयंति, नो कर्मकरण; ए शुभ करणो होवाथी असुरकुमारो करण द्वारा सुखरूप अकरणओ; एवं जाव-थणियकुमाराणं.
वेदनाने अनुभवे छे पण करण विना अनुभवता नथी-ए प्रमाणे
यावत् स्तनितकुमार सुधीना भुवनपतिमाटे समजवु. ११. प्र०-पुढवीकाइयाणं एवामेव पुच्छा ?
११. प्र०-पृथिवीकायिक जीवो माटे पण ए प्रमाणे ज प्रश्न
करवो. ११. उ०-णवर:-इचेएणं सभा-ऽसभेणं करणेणं पुढवि. ११. उ०—विशेष ए के-ए शुभाशुभ करण होवाथी काइया करणओ वेमायाए वेयणं वेयतिनो अकरणओ. पृथिवीकायिक जीवो करण द्वारा विमात्रा वडे-विविध प्रकारे अर्थात
कदाच सुखरूप अने कदाच दुःखरूप वेदनाने अनुभवे छे पण करण विना अनुभवता नथी.
१. मूलच्छाया:-नैरयिकाणां भगवन् ! कति विधानि करणानि प्रज्ञप्तानि ? गौतम! चतुर्विधानि प्राप्तानि, तद्यथाः-मनस्करणम् , वचस्करणम् , कायकरणम् , कर्मकरणम् । पन्द्रियाणां सर्वेषां चतुर्विधानि करणानि प्रज्ञप्तानि, एकेन्द्रियाणां द्विविधम् :-कायकरणं च, कर्मकरणं च. विकलेन्द्रियाणां त्रिविधम् :-वचस्करणम् । कायकरणम् , कर्मकरणम् . नैरयिका भगवन् ! किं करणतोऽसातां वेदनां वेदयन्ति, अकरणतोऽसाता वेदनां वेदयन्ति ? गैातम! नैरपिकाः करणतोऽसाता वेदनां वेदयन्ति, नोकरणतोऽसाता वेदनां वेदयन्ति. तत् केनाऽर्थेन ! गौतम ! नैरयिकाणां चतुर्विधानि करणानि प्रजातानि, तद्यथा:-मनस्करणम् , वयस्करणम् , कायकरणम् , कर्मकरणम् ; इत्येतेन चतुर्विधेनाऽशुभेन करणेन नैरयिका:- करणतोऽसाता वेदना वेदयन्ति, नोऽकरणतः; तत् तेनार्थेन. असुरकुमाराः किं करणतः, अकरणतः? गौतम ! करणतः, नोऽकरणतः. तत् केनाऽर्थेन ? गौतम! असुरकुमाराणां चतुर्विधानि करणानि प्रज्ञप्तानि, तद्यथा:-मनस्करणम् , वचस्करणम् , कायकरणम् , कर्मकरणम् ; इ-येतेन शुभेन करणेन असुरकुमाराः करणतः साता वेदनां वेदयन्ति, नोऽकरणतः; एवं यावत्-स्तनितकुमाराणाम् . पृथिवीकायिकानाम् एवमेव पृच्छा ? नवरम्:-इत्येतेन शुभाऽशुमेन करणेन पृथिवीकायिकाः करणतो विमात्रया वेदनां वेदयन्ति, नोऽकरणतः-अनु.
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org