________________
शतक ६.-उद्देशक १. भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
२५७ भवंति. भगवं! तत्थ जे से वत्ये खंजणरागरत्ते से णं-वत्थे टीपतो-होय पण ते (पुरुष) ते एरणना स्थूल प्रकारना पुद्गलोने सुद्धोयतराए चेव, सुवामतराए चेव, . सुपरिकम्मतराए चेव, परिशटित-नष्ट-करवा समर्थ थतो नथी, हे गौतम! ए ज एवामेव गोयमा ! समणाणं निग्गंथाणं अहाबायराइं कम्माई प्रकारनां नैरयिको ना पाप कर्मो गाढ करेला यावत् महापर्यवसान सिढिलीकयाई, निद्वियाई कडाई, विप्परिगामियाई खिप्पामेव नथी अने हे भगवन् ! तेमा जे वस्त्र खंजनना रंगी रंगेलुं छे ते विद्धत्थाई भवति. जावतियं तावतियं पि ते वेदणं वेदेमाणा सुधौततर छे, सुवाम्यतर छे, अने सुप्रतिकर्मतर छे ए ज महानिज्जरा, महापज्जवसाणा भवति. से जहा नामए केइ पुरिसे प्रमाणे हे गौतम ! श्रमण निग्रंथोना स्थूलतर स्कंधरूप कर्मों, सुकं तणहत्थयं जायतेयंसि पविखवेज्जा, से नूणं गोयमा ! से शिथिलीकृत-मंदविपाकवाळा ठे, सत्ताविनानां छे, विपरिणामवाळां सुके तणहत्थए जायतेयंसि पक्खित्ते समाणे खिप्पामेव मसमसा- छे माटे शीघ्र ज विध्वस्त थाय छे अने जेटली तेटली पण विज्जति ? हता, मसमसाविज्जति. एवामेव गोयमा ! समगाणं वेदनाने वेदता ते श्रमण निग्रंथो मोटी निर्जरावाळा अंने महापर्यनिग्गंथाणं अहा वायराई कम्माई, जाव-महापज्जवसाणा भवंति. वसानवाला थाय छे, जेम कोइ एक पुरुष घासना सूका पूछाने से जहा नामए केइ पुरिसे तत्तंसि अयकवल्लासि उदगबिंदु, जाव- अग्निमां फेंके अने हे गौतम! ते नक्की छे के, ते अग्निमां फेंकवामा ' हंता, विद्धंसं आगच्छड़, एवामेव गोयमा ! समणाणं निगंथाणं, आवेलो घासनो सूको पूळो शीत्र ज बळी जाय ? हा, ते बळी जाव महापज्जवसाणा भवंति, से तेणद्वेणं जे महायणे से महा- जाय, ए ज प्रमाणे हे गौतम ! श्रमण निम्रन्थोना स्थूलतर स्कंधनिजरे, जाव-निज्जराए.
रूप कर्मों यावत् ते श्रमणो मोटा पर्यवसानवाळ। थाय; जेम कोइ एक पुरुष धगधगता लोढाना गोळा उपर पाणी टीपु मूके यावत् ते विध्वंस पामे, ए ज प्रमाणे हे गौतम ! श्रमण निग्रंथोनां कर्मो यावत् ते श्रमण निग्रंथो महापर्यवसानवाळा छे, ते हेतुथी एम कहेवाय छे के, जे महावेदनावाळो होय ते महानिर्जरा पाळो होय
यावत् प्रशस्तनिर्जरावाळो होय. २. ' से णूणं भंते ! जे महावेदणे' इत्यादि. महावेदनः-उपसर्गादिसमुद्भुतविशिष्टपीडः, महानिर्जरो विशिष्टकर्मक्षयः, अनयोश्च अन्योऽन्याऽविनाभूतत्याऽऽविभीवनाय 'जे महानिजरे, इत्यादि-प्रत्याऽऽवर्तनम्-इत्येको प्रश्नः. तथा महावेदनस्य च, अल्पवेदनस्य च मध्ये स श्रेयान् यः प्रशस्तनिजेराक:-कल्याणानुबन्धनिजेर इत्येष च द्वितीयः प्रश्नः. प्रश्नता च काकुपाठाद् अवगम्या. 'हन्त ' इत्याद्युत्तरम्. इह च प्रथमप्रश्नस्य उत्तरे महोपसर्गकाले भगवान् महावीरो ज्ञातम्. द्वितीयस्याऽपि (स) महावीर एवं -उपसर्गाऽनुपसर्गाऽवस्थायाम् इति. ' यो महावेदनः स महानिर्जरः' इति यदुक्तं तत्र व्यभिचारं शङ्कमान आहः-'छहि' इत्यादि. 'दुद्धायतराए ' त्ति दुष्करतरधावनप्रक्रियम्. 'दुवामतराए' ति दुर्गाम्यतरकं दुस्त्याज्यतरकलङ्कम्, 'दुष्परिकम्मतराए' रि. कष्टकर्तव्यतेजोजनन-भङ्गकरणादिप्रतिक्रियम्-अनेन च विशेषणत्रयेणाऽसि दुर्विशोध्यम्- इत्युक्तम्. 'गाढीकयाई' ति आमप्रदेशैः सह गाढबद्धानि-सनसूत्रगाढबद्धसूचीकलापवत् , 'चिक्कणीकयाई' ति सूक्ष्मकर्मस्कन्धानां सरसतया परस्परं गाढसंबन्धकरणतो दुर्भेदीकृतानि-तथाविधमृत्पिण्डवत्, ‘सिलिट्ठीकयाई' ति निधत्तानि सूत्रबद्धाऽग्नितप्तलोहशलाकाकलापवत्, 'खिलीभूतानि' अनुभूतिव्यतिरिक्तोपायान्तरेण क्षपयितुम् अशक्यानि-निकाचितानि इत्यर्थः-विशेषणचतुष्टयेनाऽपि एतेन दुर्विशोध्यानि भवन्तिइत्युक्तं भवति. एवं च 'एवामेव ' इत्यादि उपनयवाक्यं सुघटनं स्यात्-यतश्च तानि दुर्विशोध्यानि स्युः, ततः 'संपगाढं' इत्यादि. 'नो महापज्जवसाणा भवंति 'त्ति अनेन महानिर्जराया अभावस्य निर्वाणाऽभावलक्षणं फलमुक्तम्-इति नाऽप्रस्तुतत्वम् इत्याऽऽशङ्कनीयम् इति. तदेवं यो महावेदनः स महानिर्जरः' इति विशिष्ट जीवाऽप्रेक्षम् अवगन्तव्यम् , न पुनर्नरकादिक्लिष्टकर्मजीवाडोक्षम्, यदपि 'यो महानिर्जरः स महावेदनः' इत्युक्तं तदपि प्रायिकम् , यतो भवति अयोगी महानिर्जरः, महावेदेतस्तु भजनया-इति. 'अहिंगराण, ति अधिकरणी यत्र लोहकारा अयोधनेन लोहानि कुट्टयन्ति, 'आउडेमाणे ' त्ति आकुट्टयन् , ' देणं' हि अयोधनधातप्रभावेण ध्वनिना, पुरुषहंकृतिरूपेण वा 'घोसेणं' ति तस्यैवाऽनुनादेन, 'परंपराधाएणं' ति परंपरा निरन्तरता, ततप्रधानो घातमान परंपराघातस्तन-उपर्युपरिघातेन इत्यर्थः. ' अहाबायरे ' ति स्थूलप्रकारान्. 'एवामेव ' इत्याद्युपनये, 'गाढीकयाई' इत्यादि वेशेषगचतुकेण दुष्परिशाटनीयानि भवन्ति-इत्युक्तं भवति. 'सुद्धोयतराए' इत्यादि. अनेन सुविशोध्यं भवति-इत्युक्तं स्यात्. 'अहाबायराई।
१. मलच्छायाः-भवन्ति, भगवन्! तर यत् तद् वस्त्रे खजनरागरक्तं तद् वत्र सुवतितरकं चेब, सुदाम्पतरकं चा, सुरिकर्म रक नव चमेव गौतम ! श्रमणानां निग्रन्थानाम् यथाबादराणि कर्माणि शिथिलीकृतानि, निष्ठिजानि कृतारी, विरिणामितानि क्षिप्रमेव विध्वस्त नि भवनि यावतिको तावतिकामपि वेदना वेदयमाना महानिर्जराः, महापर्यवसाना भवन्ति. तद् यथा नाम कोऽपि पुरुषः शुल्क तृणहस्तकं शाततेजसि प्रतिपेन लेटनी गौतम ! स शुष्कः तृणहस्तको जाततेजसि प्रक्षिप्तः सन् क्षिप्रमेव मसमसाऽऽप्यते ? हन्त, मसम साऽऽप्यते. एवमेव गैातम! धन गानां निग्रन्थानाम यथावादराणि कमाणि, यावत्-महापर्यवसाना भवन्ति. तद् यथा नाम कोऽपि पुरुषस्तप्ते अयस्कपाले उदकबिन्दुम् , यावत्-दन्त, विधमम आगच्छति एवमेव गौतम! श्रमणानां निग्रन्थानाम् , यावत्-महापर्यवसाना भवन्ति. तत् तेनाऽर्थेन ये महावेदना ते महानिर्जराः, यावत्-निर्जरा(य) क:-अनु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.