________________
शतक ५. - उद्देशक ८.
-- सेव' भंते !, सेयं भंते ! त्ति.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र.
२४३
- हे भगवन् ! ते ए प्रमाणे छे, हे भगवन् ! ते ए प्रमाणे छे. ( एम कही यावत् विहरे छे. )
Jain Education International
भगवंत - अज्ज सुम्मसामिपणीए सिरीभगवईसुते पंचमसये अट्टमो उद्देसो सम्मत्तो.
4
२. अनन्तरं पुद्रा निरूपिताः, ते च जीवोपप्राहिणः, इति जीवांश्चिन्तयन्नाहः - ' जीवा णं ' इत्यादि. ' नेरइया णं भंते ! केवतयं कालं या ? गोयमा ! जहणं एकं समयं उक्कोसेगं चउवसिं मुहुत्तं ति कथम् ? सप्तसु अपि पृथिवीषु द्वादश मुहूर्तान् यावद् न कोऽपिउत्पद्यते, उद्वर्तते च उत्कृष्टतो विरहकार एवंरूपत्वाद् अन्येषु पुनर्द्वादशमुहूर्तेषु यावन्त उत्पद्यन्ते तावन्त एव उद्वर्तन्ते- इत्येवं चतुर्विंशतिमुहूर्तान् यावद् नारकाणामेकारिमाणत्वाद्-अवस्थितत्वम् - वृद्धि - हान्योरभाव इत्यर्थः एवं रत्नप्रभादिषु यो यत्रोत्पादो द्वर्तना- विरहकालश्चतुर्विंशतिमुहूर्त दिको व्युत्क्रान्तिपदेऽभिहितः स तत्र तेषु तत्तुल्यस्य, समसंख्यानाम् - उत्पादो–द्वर्तनाकालस्य मीलनाद् द्विगुणितः सन् अवस्थित कालोऽष्टचत्वारिंशमुहूर्तादिकः सूत्रोको भवति. विरहकालश्च प्रतिपदमस्थानका लार्धभूतः स्वमभ्यूह्य इति. ' एगिंदिया वडुंति वि' त्ति तेषु विरहाऽभवेऽपि बहुतराणाम् उत्पादात् अन्तराणां चोद्वर्तनात् ' हायंति वि त्ति बहुतराणाम् उद्वर्तनात्, अल्पतराणां च उत्पादात् ' अवद्विया वि' त्ति तुल्यानाम् उत्पादात् उद्वर्तनाच्च इति. ' एतेहिं तिहि वि ' चि एतेषु त्रिष्वपि एकेन्द्रियवृद्ध्यादिपु आवलिकाया असंख्येयो भागः, ततः परं यथायोगं वृद्ध्यादेरभावात् ' दो अंतोमुहुत्त ' त्ति एकमन्तर्मुहूर्त विरहकालः, द्वितीयं तु समानानाम् उत्पादो द्वर्तनकाल इति. ' आणयपाणयाणं संखेज्जा मासा, आरण-चुयाणं संखेज्जा वास त्ति ' इह विरहकालस्य संख्यातमास - वर्षास्य द्विगुणलेऽपि संख्यातत्वनेवइत्यतः संख्याता मासा इत्यादि उक्तम् . एवं वेज्ज देवाण ति इह यद्यपि मैत्रेयकाऽवतनत्रये संख्यातानि वर्षाणां शतानि, मध्यमे सहस्राणि, उपरिमे लक्षाणि विरह उच्यते तथापि द्विगुणितेऽपि च संख्यातवर्षत्वं न विरुध्यते विजयादिषु तु असंख्यात कालो विरहः, स च द्विगुणितोऽपि स एव सर्वार्थसिद्धे पल्योपमसंख्येयभागः सोऽपि द्विगुणित संख्येयभाग एव स्यात्, अत उक्तम्:---- • विजय - वेजयंत - जयंत - उपराजियाणं असंखेज्जाई वाससहस्साइं ' इत्यादीति जीवादीन् एव भङ्गयन्तरेणाऽऽह :- जीवा णं इत्यादि. सोपचयाः-सवृद्धयः- प्राक्तनेषु अन्येषाम् उत्पादात् सापचयाः -- प्राक्तनेभ्यः केपाञ्चिद् उद्वर्तनात् सहानयः, सोपचयसापचयाः -- उत्पादो- द्वर्तनाम्यां वृद्धि - हान्योर्युगपद्भावाद्, निरुपचय - निरपचयाः- उत्पादो द्वर्तनयोरभावेन वृद्धि - हान्योरभावात् ननु उपचयो वृद्धिः, अपचयस्तु हानि, युगपद् द्वयम्, अद्वयं वाऽवस्थितत्वम् एवं च शब्दभेदव्यतिरेकेण कोऽनयोः सूत्रयोर्भेदः ? उच्यतेः -- पूर्वत्र परिमाणम् अभिप्रेतम्, इह तु तदनपेक्षम् उत्पादो द्वर्तनामात्रम्, ततश्च इह तृतीयभङ्गके पूर्वोक्तवृद्ध्यादिविकल्पानां त्रयमपि स्यात्, तथाहिः - - बहुतरोत्पादे वृद्धिः, बहुतरोद्वर्तने हानिः समोलादो- द्वर्तनयोश्चाऽवस्थितत्वम्-इत्येवं भेद इति. • एगिंदिया ततियपदे ' त्ति सोपचय - सापचया इत्यर्थः युगपद् उत्पादो द्वर्तनाभ्यां वृद्धि - हानिभावात् शेषभङ्गकेषु ते न संभवन्ति, प्रत्येकम् उत्पादोद्वर्तनयोस्तद्विरहस्य चाऽभावाद् इतेि ' अवट्टिएहिं ' ति निरुपचय - निरपचयेषु ' वर्ऋतिकालो भाणियन्यो 'ति विरहकालो वाच्यः.
भगवत्सुधर्मखामिप्रणीते श्रीभगवती सूत्रे पञ्चमशते अष्टम उद्देशके श्री अभयदेवसूरिविरचितं विवरणं समाप्तम्.
२. हमणां पुद्गलोनुं निरूपण कर्ये, ते पुद्गलो जीवोना उपग्राहक होय छे माटे हवे जीवोने चिंतवता [' जीवा णं' इत्यादि ] सूत्र कहे छे. [ 'नेरइया णं भंते ! केवइयं कालं अवट्टिया ? गोयमा ! जहनेणं एवं समयं उक्कोसेणं चउवीसं मुहुतं ' ति ] हे भगवन् ! नैरयिको केटला काळ सुधी अवस्थित रहे ?, हे गौतम ! जघन्यश्री एकसमय सुनी अने उत्कृष्टथी चोवीस मुहूर्त सूधी नैरयिको अवस्थित रहे. ते केवी रीत ? तो कहे छे के, साते पृथिवीओमां पण बार मुहूर्त सुधी कोई जीव उत्पन्न थाय नहि अने कोइनुं उद्वर्तन-मरण थाय नहि-ए प्रकारना उत्कृष्ट विरह काळ होवाथी तेटलो काळ नैरयिको अवस्थित रहे छे तथी तथा बीजा बार मुहूर्त सुधी जेटला जीव नैरयिकमां उत्पन्न या तेला ज जीव उद्वर्ते - मरे-ए पण नैरयिकनो अवस्थान काळ होवाथी ए प्रमाणे चोवीश मुहूर्त सुधी नैरयिकनी एकपरिमाणता होवाथी तेओनी अवस्थितता जाणवी वृद्धि अने हानिनो अभाव जाणवो. एम रत्नप्रभादि पृथ्वीओमां ज्यां व्युत्क्रांतिपद्मां उत्पाद, उद्वर्तना अने विरहकाळ चोवीश मुहूर्तनो कह्यो छे, त्यां रत्नप्रभा वगेरे पृथ्वीओमां, नैरयिकोमां तेनी तुल्य-चोवीश मुहूर्त जेटलो - उत्पाद अने उद्वर्तना काळ, समसंख्या
१. मुलच्छायाः – तदेवं भगवन् ! तदेवं भगवन् ! इतिः -- अनु०
For Private & Personal Use Only
निरयिकोनो अस्थान
www.jainelibrary.org