________________
शतक ५:-उद्देशक ६.
भगवत्सुधर्मस्वामिप्रणीत भगवतीसूत्र, गुरुयत्ताए, जाव-ववरोवेइ तावं च णं से पुरिसे काइयाए, जाव यावत् जीवोने जीवितथी च्युत करे तावत् ते पुरुष कायिकी यावत् -चउहि किरियाहिं पुढे जोर्स पिय णं जीवाणं सरीरेहिं धणू चार क्रियाने फरसे छे अने जे जीवोना शरीरथी धनुष्य बनेलुं छे निव्वत्तिए ते वि जीवा चउहि किरियाहिं, धणु पुढे चउहि, ते जीवो पण चार क्रियाने, धनुष्यनी पीठ चार क्रियाने, दोरी जीवा चउहि, हारू चउहि, उसू पंचहि, सरे, पत्तणे, फले, चार क्रियाने, हारु चार क्रियाने, बाण पांच क्रियाने, शर, पत्रण, बहारू पंचहि, जे विय से जीवा अहे पचोवयमाणस्स उवग्गहे फल अने हारु पांच क्रियाने अने नीचे पडता बाणना अवग्रहमां घट्टांत ते वि य णं जीवा काइयाए, जाव-पंचहि किरियाहि जे जीवो आवे छे ते जीवो पण कायिकी यावत् पांच क्रियाने
फरसे छे.
४. क्रियाऽधिकारादेव इदमाहः-पुरिसे णं' इत्यादि. ..परामुसइ ' त्ति परामृशति-गृह्णाति, 'आयतकनाययं' ति आयतः क्षेपाय प्रसारित:-कर्णायतः-कर्ण यावद् आकृष्टस्ततः कर्मधारयाद् आयतकर्णायतः, अतस्तम् इषु बाणम्, 'उड़ वेहासं' ति ऊर्ध्वम् इति वृक्षशिखराद्यपेक्षयाऽपि स्यात् , अत आहः-विहायसि इत्याकाशे, उबिहइ ' त्ति ऊर्ध्वं विजहाति ऊर्ध्वं क्षिपतिइत्यर्थः. ' अभिहणइ' त्ति अभिमुखमागच्छतो हन्ति, 'बत्तेइ , त्ति वर्तुलीकरोति शरीरसंकोचाऽऽपादनात् , 'लेसेइ' त्ति प्लेषयति आत्मनि लिष्टान् करोति, ' संघाएइ ' त्ति अन्योऽन्यं गात्रैः संहतान् करोति, संघट्टेइ ' त्ति मनाक् स्पृशति, 'परितावेड़' त्ति समन्ततः पीडयति 'किलामेड़' त्ति मारणान्तिकादिसमुद्घातं नयति, 'ठाणाओ ठाणं संकामेइ' त्ति स्वस्थानात् स्थानान्तरं नयति, जीवयाओ ववरोवेइ' ति च्युतजीवितान् करोतीति. 'किरियाहिं पुढे ' त्ति क्रियाभिः स्पृष्टः-क्रियाजन्येन कर्मणा बद्ध इत्यर्थः, 'धणु' त्ति धनुर्दण्डगुणादिसमुदायः. ननु पुरुषस्य पञ्च क्रियाः भवन्तु, कायादिव्यापाराणां तस्य दृश्यमानत्वात् ; धनुरादेनिर्वर्तकशरीराणां तु जीवानां कथं पञ्च क्रियाः ! कायमात्रस्याऽपि तदीयस्य तदानीम् अचेतनत्वात् , अचेतनकायमात्रादपि, बन्धाऽध्यपगमे सिद्धानामपि तत्प्रसङ्गः, तदीयशरीराणामपि प्राणातिपातहेतुत्वेन लोके विपरिवर्तमानत्वात्. किंच, यथा. धनुरादीनि कायिक्यादिक्रियाहेतुत्वेन पापकर्मबन्धकारणानि भवन्ति तज्जीवानाम् , एवं पात्र-दण्डकादीनि जीवरक्षाहेतुत्वेन पुण्यकर्मनिबन्धनानि स्युः ? न्यायस्य समानत्वाद् इति. अत्रोच्यते:-अविरतपरिणामाद् बन्धः, अविरतिपरिणामश्च यथा पुरुषस्याऽस्ति एवं धनुरादिनिर्वर्तकशरीरजीवानामपि.इति; सिद्धानां तु नास्त्यसौ इति न बन्धः. पात्रादिजीवानां तु न पुण्यबन्धहेतुत्वम् , तद्धतोविवेकादेस्तेषु अभावाद् इति. किंच, सर्वज्ञवचनप्रामाण्याद् यद् यथोक्तं तत्तथा श्रद्धेयमेव-इति. इषुरिति शर-पत्र-फलादिसमुदायः, इत्यादि. इह धनुष्मदादीनां यद्यपि सर्वक्रियासु कथञ्चिद् निमित्तभावोऽस्ति, तथापि विवक्षितवधं प्रति अमुख्यप्रवृत्तिकतया विवक्षितवधक्रियायास्तैः कृतत्वेनाऽविवक्षणात् , शेषक्रियाणां च निमित्तभावमात्रेणाऽपि तत्कृतत्वेन-विवक्षणाचतस्रस्ता उक्ताः. बाणादिजीवशरीराणां तु साक्षाद् वधक्रियायां प्रवृत्तत्वात् पञ्चति,
४. क्रियानो अधिकार चालु होवाथी ज आ-[ 'पुरिसे णं इत्यादि. ] सूत्र कहे छे. [ परामुसह 'त्ति ] ग्रहण करे, [ 'आयतकन्नाययं ' ति ] फेंकवा माटे प्रसारलं ते आयत अने ते प्रसारेल, कान सुधी खेचलं मारे आयतकायत, ते बाणने ['उड्डे वेहासं ' ति] उंचे, वृक्षनी टोचनी अपेक्षाए पण उंचे कहेवाय माटे कहे छे के विहायसि ' एटले आकाशमां [ · उविहइ' ति ] उंचे फेंके छ. ['अभिहणइ' ति] अमिहणे. सामे आवताने हणे छे, [ 'वत्तेइ ' ति] बीजाना शरीरने संकोची नाखवाथी गोळ करे छे, ['लेसेइ ति] आत्मामां-पोतामां-श्लिष्ट करे छे की -एक बीजाने चोंटाडी दे छे, [ संघाएइ' ति] परस्पर गात्रोनी साथे संहत-भेगा-करे छे, [ ' संघट्टेइ 'ति ] थोडो स्पर्श करे छे, ['परितावेइ' परियार त्ति] चारे कोरथी पीडा पमाडे छे, [ 'किलामेइ' ति] मारणांतिक वगेरे समुद्घातने पमाडे छ, ['ठाणाओ ठाणं संकामेइ ' ति] पोताना स्थानथी स्थानांतरे लइ जाय छ, [ 'जीवियाओ ववरोवेइ 'त्ति ] जीवितथी च्युत करे छ, [ 'किरियाहिं पुढे 'त्ति ] क्रियाथी उत्पन्न थता कर्मवडे बद्ध जीवित-हीन करे थयो, [' घणु ' ति] दंड अने दोरा वगरेनो समुदाय ते धनुष्य. पुरुषमा फेंकवू ' वगेरे कायादिव्यापारो देखाता होवाथी पुरुषने पांच कियाओ धनुः. लागे ते भले, पण जे जीवोनां शरीरथी धनुष्य वगेरे बनेला छे ते जीवोने पांच क्रिया केम लागे ? कारण के, ते जीवन शरीर मात्र पण, फेंकवानी औ र वेळाए अचेतन छे; कदाच एम मानवामां आवे के, जे जीवनुं मात्र अचेतनशरीर पण काइ क्रिया करे तो तेथी थतो कर्मबंध ते जीवने थाय तो क्रियामा सिद्धना जीवोने पण कर्मबंधनो प्रसंग आवशे; कारण के, सिद्धना जीवोनां मृतक-शरीरो पण लोकमां-जगतमां-प्राणातिपातमा हेतुपणे विपरिवर्तमान रीते लागे.. छे. वळी, कायिकी बगेरे क्रियामां हेतुभूत होवाथी जेम धनुष्य विगेरे, तेना जीवोने पाप कर्मबंधनां कारणो छे ए प्रमाणे जीवरक्षामां हेतु होवाथी पात्र, दंडक विगेरे पदार्थो पण जे जीवना शरीरथी बनेला छे ते जीवने पुण्यबंधमां कारण श्वां जोइए; कारण के, उभयस्थळे न्यायनी समानता छे. अहिं समाधान कहीए छीए: कर्मबंध, अविरतपरिणामथी थाय छे, जेम अविरत परिणाम पुरुषने छे तेम जे जीवनां शरीरथी धनुष्य वगरे निपजेला छे ते जीवने पण अविरत परिणाम छे; माटे बन्नेने कर्मबंधन कारण अविरत स्वभाव होवाथी कर्मबन्ध थवामां बांधो नथी अने सिद्धोने तो कर्मबंधन
१. मूलच्छाया:--गुरुकतया, यावत्-व्यंपरोपयति तावच स पुरुषः कायिक्या, यावत्-चतमभिः क्रियाभिः स्पृष्टः, येषामपि च जीवानां शरीरैः धनुः निर्वर्तितं तेऽपि जीवाः चतसृभिः क्रियाभिः, धनुः स्पृष्टं चतसभिः, जीवा चतसृभिः, स्नायुश्चतसभिः, इघुः पत्रभिः, शरः, पत्रणम् , फलम् , स्नायुः ' पञ्चभिः; येऽपि च तस्य जीवाः अधः प्रत्यवपततोऽवग्रहे वर्तन्ते तेऽपि च जीवाः कायिक्या, यावत्-पञ्चभिः कियाभिः स्पृष्टाः-
1. महिं 'भायत 'भने 'कायत 'शब्दनो कर्मधारय-समास करवो:-श्रीमभय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.