________________
श्रीरायनन्द्र-जिनागमसंग्रहै
शतक ५.-उद्देशक ५. २. उ०—गोयमा ! जणं ते अनउत्थिया एवं आइक्खति, २. उ०--हे गौतम ! ते अन्यतीर्थिको जे ए प्रमाणे कहे छे जाव-वेदेति, जे ते एवं आहेसु, मिच्छा ते एवं आहंसु; अहं यावत्-वेदे छे, जे तेओ ए प्रमाणे कहे छे ते एम खोटुं कहे पुण गोयमा! एवं आइक्खामि, जाव-परूवेमि अत्थेगइया पाणा, छे, वळी हे गौतम ! हुं तो एम कहुं छं यावत् प्ररूपुं छु के भूया, जीवा, सत्ता एवंभूयं वेयणं वेयंति; अत्थेगइया पाणा, केटलाक प्राणो, भूतो, जीवो अने सत्वो एवंभूत-ए प्रकारेभूया, जीषा, सत्ता अणेवंभूयं वेदणं वेदेति.
पोताना कर्म प्रमाणे-वेदनाने अनुभवे छे अने केटलाक प्राणो, भूतो, जीवो अने सत्त्वो अनेवभूत-जेम कर्म बांध्यु छ तेथी
जूदी-वेदनाने अनुभवे छे. ३.प्र०–से केणद्वेणं अत्थेगइया-तं चेव उच्चारेयव्वं ? ३. प्र०---ते क्या हेतुथी-केटलाक० इत्यादि ते ज कहे ?
३. उ०-गोयमा । जे णं पाणा, भूया, जीया, सत्ता जहा ३. उ०-हे गौतम! जे प्राणो, भूतो, जीवो अने सत्त्वो कडा कम्मा तहा वेदणं वेदेति ते णं पाणा, भूया, जीया, सत्ता करेलां कर्मो प्रमाणे वेदना अनुभवे छे ते प्राणो, भूतो, जीवो एवंभूयं वेदणं वेदेति, जेणं पाणा, भूया, जीया, सत्ता जहा कडा अने सत्वो एवंभूत वेदनाने अनुभवे छे भने जे प्राणो, भूतो, कम्मा नो तहा वेदणं वेदेति ते गं पाणा, भूया, जीवा, सत्ता जीवो अने सत्त्वो करेलां कर्मो प्रमाणे वेदना नथी अनुभवता अनेवंभूयं वेयणं यांति; से तेणद्वेणं तहेव.
ते प्राणो, भूतो, जीवो अने सत्त्वो अनेवंभूत वेदनाने अनुभवे
छे, ते हेतुथी तेम ज कडं छे. ४. प्र०---नेरइया णं भंते ! किं एवंभूयं वेयणं वेयति, ४. प्र०—हे भगवन् ! नैरपिको शुं एवंभूत वेदनाने वेदे अणेवंभूयं वेयणं वेयांति ?
छे के अनेवभूत वेदनाने अनुभवे छे ? ४. उ०-गोयमा ! नेरइया णं एवंभूयं पि वेयणं वेदेति, ४. उ०—हे गौतम ! तेओ एवंभूत वेदनाने पण अने अणेवंभूयं पि वेयणं वेदेति.
अनेवंभूत वेदनाने पण अनुभवे छे.. ५. प्र०-से केणटेणं तं चेव ?
__५. प्र०-ते क्या हेतुथी ? ५. उ०-गोयमा ! जेणं नेरइया जहा कडा कम्मा तहा ५. उ0--हे गौतम! जे नैरयिको करेलां कर्म प्रमाणे वेदणं वेयंति ते ण नेरइया एवंभ्यं वेयणं वेदेति, जेणं नेरइया वेदना वेदे छे तेओ एवंभूत वेदना वेदे छे अने जे नैरयिको जहा कडा कम्मा णो तहा वेदणं वेदेति ते ण नेरतिया अणेवंभूयं करेलां कर्म प्रमाणे वेदना नथी वेदता तेओ अनेवंभूत वेदनाने वेयणं वेदेति से तेणटेणं, एवं जाव-वेमाणिया
वेदे छे ते हेतुथी एम कर्तुं छे. ए प्रमाणे यावत् वैमानिक सुधीना--
२. स्वयूथ्यवक्तव्यताऽनन्तरम् अन्ययूथिकवक्तव्यतासूत्रम् , तत्र चः-' एवंभूयं येणं' ति यथाविधं कर्मनिबन्धनम् , एवंमूताम्-एवंप्रकारतया उत्पन्नां वेदनाम् असातादिकादयं वेदयन्ति-अनुभवन्ति. मिथ्यात्वं च एतद्वादिनाम् एवम्:-नहि यथा बर्द्ध तथैव सर्व कर्माऽनुभूयते, आयुष्कर्मणा व्यभिचारात्. तथाहि:-दीर्वकालाऽनुभवनीयस्याऽपि आयुष्कर्मणोऽल्पीयसाऽपि कालेनाऽनुभवो भवति, कथनन्यथा अपमृत्युव्यपदेशः सर्वजनप्रसिद्धः स्यात् ? कथं वा महासंयुगादौ जीवलक्षाणामपि एकदा एव मृत्युरुपपद्यतइति.' अगेवभूयं पि' ति यथा वद्धं कर्म न एवंभूता अनेवभूता अतस्ताम् , श्रूयन्ते हि आगमे कर्मणः स्थितिघात-रसघातादय इति, ' एवं जाव-वेमाणिया-' एवम् उक्तक्रमेण वैमानिकाऽवसानं संसारिजीवचक्रवालं नेतव्यमित्यर्थः, .
। वेदना.
२. खतीर्थिकनी वक्तव्यता पछी अन्ययूथिकनी वक्तव्यताने लगतुं सूत्र छे, तेमां [एवंभूयं वेयणं' ति] जे प्रकारनुं कर्म बांध्यु छे ए प्रकारनी उत्पन्न थयेली वेदनान-अशाता वेदनीय वगेरे कर्मना उदयने अनुभवे छे. ए वादिओनी असत्यता आ प्रमाणे छः
सिसता.
१. मूलच्छायाः-गौतम ! यत् तेऽन्ययूथिकाः एवम् आख्यान्ति यावद् वेदयन्ति. ये ते एवम् आहुः, मिथ्या ते एवम् आहुः. अहं पुनौतम! एवम् आख्यामि, यावत्-प्ररूपयामि अस्त्येककाः, प्राणाः, भूताः, जीवाः, सत्त्वाः एवंभूतां वेदनां वेदयन्ति. अत्येककाः प्राणाः, भूताः, जीवाः, सत्त्वाः अनेवभूतां वेदनां वेदयन्ति. तत् केनाऽर्थेन अस्त्येककाः तचैव उच्चारयितव्यम् ? गौतम! ये प्राणाः, भूताः, जीवाः, सत्त्वाः यथा कृतानि कर्माणि तथा वेदनां वेदयन्ति ते प्राणाः, भूताः, जीवाः, रात्वाः एवभूतां वेदना वेदयन्ति. ये प्राणाः, भूताः, जीवाः, सत्त्वाः यथा कृतानि कीणि गो तथा वेदनां वेदयन्ति ते प्राणाः, भूताः, जीवाः, सवा: अनेवभूतां वेदनां वेदयन्ति तत् तेनाऽथेन तथैव. नैरपिकाः भगवन् । किम् एवंभूतां वेदनां वेदयन्ति, अनेर्वभूतां वेदना वेदयन्ति? गौतम ! नेरयिकः एवंभूताम् अपि वेदनां वेदयन्ति, अनेवभूताम् अपि वेदना वेदयन्ति. तत् केनाऽर्थन तश्चैव ? गौतम ! ये नैरयिकाः यथा कृतानि कमाणि तथा वेदनां वेदयन्ति ते नैरयिकाः एवंभूनां वेदनां वेदयन्ति, ये नैरयिकाः यथा कृतानि कमीणि नो तथा वेदनां वेदयन्ति ते नैरयिकाः अनेवंभूनां वेदनां दयन्ति; तत् तेनाऽर्थेन एवं यावत्-वैमानिका:-अनु.
१. आ हकीकत विशेष विचारणीय जणाय छे-जो के टीकाकारश्रीए आ संबंधे खुलासो करवा प्रयत्न कयों छे.तो पण ए विशेष अगम्य रुणाय -अनु.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org.